________________
१०१
चिन्तन हैम संस्कृत धातु रूप कोश १८६ तड् - गण-१० पस्मै. ताउन २y, भा२पुं.
ताडन करना, मारना __ कर्तरि
कर्मणि ताडयामि ताडयावः ताडयामः ताड्ये ताड्यावहे ताड्यामहे ताडयसि ताडयथः ताडयथ ||ताड्यसे ताड्येथे ताड्यध्वे ताडयति ताडयतः ताडयन्ति ताड्यते ताड्येते ताड्यन्ते अताडयम् अताडयाव अताडयाम अताड्ये अताड्यावहि अताड्यामहि अताडयः अताडयतम् अताडयत अताड्यथाः अताड्येथाम् अताड्यध्वम् अताडयत् अताडयताम् । अताडयन् अताड्यत अताड्येताम् अताड्यन्त ताडयेयम् ताडयेव ताडयेम. ताड्येय ताड्येवहि ताड्येमहि ताडयेः ताडयतम् ताडयेत ताड्येथाः ताड्येयाथाम् ताड्यध्वम् ताडयेत् ताडयेताम् . ताडयेयुः ताड्येत ताड्येयाताम् ताड्येरन् ताडयानि ताडयाव ताडयाम ताड्यै ताड्यावहै ताड्यामहै ताडय ताडयतम् ताडयत ||ताड्यस्व ताड्येथाम् ताड्यध्वम् ताडयतु ताडयताम् ताडयन्तु ताड्यताम् ताड्येताम् ताड्यन्ताम १८७ पृ गण-१० पस्मै. पुरु २j, पार पाणg.
पूर्ण करना, पार पाना
पारयामि पारयावः पारयामः ॥ पार्ये पार्यावहे पार्यामहे पारयसि पारयथः पारयथ || पार्यसे पार्येथे पार्यध्वे पारयति
पारयतः पारयन्ति | पार्यते पार्येते पार्यन्ते अपारयम् अपारयाव अपारयाम || अपार्ये अपार्यावहि अपार्यामहि अपारयः अपारयतम् अपारयत | अपार्यथाः अपार्येथाम् अपार्यध्वम् अपारयत् . अपारयताम् अपारयन् । | अपार्यत अपार्येताम् अपार्यन्त पारयेयम् पारयेव पारयेम पार्येय पार्येवहि पार्येमहि पारयः पारयेतम् पारयेत || पार्येथाः पार्येयाथाम् पार्येध्वम् पारयेत् पारयेताम् पारयेयुः | पार्येत पार्येयाताम् पार्येरन् पारयाणि पारयाव पारयाम पार्यै पार्यावहै पार्यामहै पारय. पारयतम् पारयत | पार्यस्व पार्येथाम् पार्यध्वम् पारयतु पारयताम् पारयन्तु । पार्यताम् पार्येताम् पार्यन्ताम्