Book Title: Chintan Haim Sanskrit Dhatu Rupkosh
Author(s): Haresh L Kubadiya
Publisher: Haresh L Kubadiya

View full book text
Previous | Next

Page 106
________________ चिन्तन हैम संस्कृत धातु रूप कोश १८२ घुर् . गण-१० पस्मै. यो२j, योरी ४२वी. चोरी करनी, चुरा लेना कर्तरि कर्मणि चोरयामि चोरयावः चोरयामः । चोर्ये चोर्यावहे चोर्यामहे चोरयसि चोरयथः चोरयथ चोर्यसे चोर्येथे चोर्यध्वे चोरयति चोरयतः चोरयन्ति || चोर्यते चोर्येते चोर्यन्ते अचोरयम् अचोरयाव अचोरयाम || अचोर्ये अचोर्यावहि अचोर्यामहि अचोरयः अचोरयतम् अचोरयत | || अचोर्यथाः अचोर्येथाम् अचोर्यध्वम् अचोरयत् अचोरयताम् अचोरयन् | अचोर्यत अचोर्येताम् अचोर्यन्त चोरयेयम् चोरयेव चोरयेम चोर्येय चोर्येवहि चोZमहि चोरये: चोरयेतम् चोरयेत. | चोर्येथाः चोर्येयाथाम् चोर्येध्वम् चोरयेत् चोरयेताम् चोरयेयुः |चोर्येत चोर्येयाताम् चोर्येरन् चोरयाणि चोरयाव चोरयाम चोय चोयर्यावहै चोर्यामहै चोरय चोरयतम चोरयत ||चोर्यस्व चोर्येथाम चोर्यध _चोरयताम् चोरयन्तु चोर्यताम् चोर्येताम् चोर्यन्ताम् १८३ घुष् गण-१० पस्मै. घोषu ४२वी, N२ ४२पुं. घोषणा करना, जाहिर करना, एनाउस्मेन्ट करना घोषयामि घोषयावः घोषयामः | घोष्ये घोष्यावहे घोष्यामहे घोषयसि घोषयथः घोषयथ || घोष्यसे घोष्येथे घोष्यध्वे घोषयति घोषयतः घोषयन्ति || घोष्यते घोष्येते अघोषयम् । अघोषयाव अघोषयाम अघोष्ये अघोष्यावहि अघोष्यामहि अघोषयः अघोषयतम् अघोषयत | अघोष्यथाः अघोष्येथाम् अघोष्यध्वम् अघोषयत् अघोषयताम् अघोषयन् | अघोष्यत अघोष्येताम् अघोष्यन्त घोषयेयम् घोषयेव घोषयेम घोष्येय घोष्येवहि घोष्येमहि घोषयेः घोषयेतम् घोषयेत घोष्येथाः घोष्येयाथाम् घोष्यध्वम् घोषयेत् घोषयेताम् घोषयेयुः ॥ घोष्येत घोष्येयाताम् घोष्येरन् घोषयाणि घोषयाव घोषयाम घोष्यै घोष्यावहै घोष्यामहै घोषय . घोषयतम् घोषयत |घोष्यस्व घोष्येथाम् घोष्यध्वम् घोषयतु घोषयंताम् घोषयन्तु | घोष्यताम् घोष्येताम् घोष्यन्ताम् चोरयतु चारयता

Loading...

Page Navigation
1 ... 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150