________________
चिन्तन हैम संस्कृत धातु रूप कोश १८२ घुर् . गण-१० पस्मै. यो२j, योरी ४२वी.
चोरी करनी, चुरा लेना कर्तरि
कर्मणि चोरयामि चोरयावः चोरयामः । चोर्ये चोर्यावहे चोर्यामहे चोरयसि चोरयथः चोरयथ चोर्यसे चोर्येथे चोर्यध्वे चोरयति चोरयतः चोरयन्ति || चोर्यते चोर्येते चोर्यन्ते अचोरयम् अचोरयाव अचोरयाम || अचोर्ये अचोर्यावहि अचोर्यामहि अचोरयः अचोरयतम् अचोरयत |
|| अचोर्यथाः अचोर्येथाम् अचोर्यध्वम् अचोरयत् अचोरयताम् अचोरयन् | अचोर्यत अचोर्येताम् अचोर्यन्त चोरयेयम्
चोरयेव चोरयेम चोर्येय चोर्येवहि चोZमहि चोरये: चोरयेतम् चोरयेत. | चोर्येथाः चोर्येयाथाम् चोर्येध्वम् चोरयेत् चोरयेताम् चोरयेयुः |चोर्येत चोर्येयाताम् चोर्येरन् चोरयाणि चोरयाव चोरयाम चोय चोयर्यावहै चोर्यामहै चोरय
चोरयतम चोरयत ||चोर्यस्व चोर्येथाम चोर्यध
_चोरयताम् चोरयन्तु चोर्यताम् चोर्येताम् चोर्यन्ताम् १८३ घुष् गण-१० पस्मै. घोषu ४२वी, N२ ४२पुं.
घोषणा करना, जाहिर करना, एनाउस्मेन्ट करना घोषयामि
घोषयावः घोषयामः | घोष्ये घोष्यावहे घोष्यामहे घोषयसि घोषयथः घोषयथ || घोष्यसे घोष्येथे घोष्यध्वे घोषयति घोषयतः घोषयन्ति || घोष्यते घोष्येते अघोषयम् । अघोषयाव अघोषयाम अघोष्ये अघोष्यावहि अघोष्यामहि अघोषयः अघोषयतम् अघोषयत | अघोष्यथाः अघोष्येथाम् अघोष्यध्वम् अघोषयत् अघोषयताम् अघोषयन् | अघोष्यत अघोष्येताम् अघोष्यन्त घोषयेयम् घोषयेव घोषयेम घोष्येय घोष्येवहि घोष्येमहि घोषयेः घोषयेतम् घोषयेत घोष्येथाः घोष्येयाथाम् घोष्यध्वम् घोषयेत् घोषयेताम् घोषयेयुः ॥ घोष्येत घोष्येयाताम् घोष्येरन् घोषयाणि घोषयाव घोषयाम घोष्यै घोष्यावहै घोष्यामहै घोषय . घोषयतम् घोषयत |घोष्यस्व घोष्येथाम् घोष्यध्वम् घोषयतु घोषयंताम् घोषयन्तु | घोष्यताम् घोष्येताम् घोष्यन्ताम्
चोरयतु
चारयता