________________
९८
चिन्तन हैम संस्कृत धातु रूप कोश . १८० वर्ण गण-१० पस्मै. वर्णन ४२y, पविj, रंग.
वर्णन करना, रंगना कर्तरि
कर्मणि वर्णयामि .. वर्णयावः वर्णयामः । वर्षे वयविहे वामहे वर्णयसि वर्णयथः वर्णयथ || वर्ण्यसे वयेथे वर्ण्यध्वे वर्णयति वर्णयतः वर्णयन्ति ॥ वर्ण्यते वयेते. वर्ण्यन्ते अवर्णयम् अवर्णयाव अवर्णयाम || अवये अवावहि · अवामहि अवर्णयः अवर्णयतम् अवर्णयत | अवर्ण्यथाः अवयेथाम् अवर्ण्यध्वम् अवर्णयत् अवर्णयताम् अवर्णयन् || अवर्ण्यत अवयेताम् अवर्ण्यन्त वर्णयेयम् वर्णयेव वर्णयेम वयेय वयेवहि वर्षेमहि वर्णयेः वर्णयेतम् वर्णयेत ॥वर्येथाः वयेयाथाम् वयेध्वम् वर्णयेत् वर्णयेताम् वर्णयेयुः वर्येत वयेयाताम् वयेरन् वर्णयानि वर्णयाव वर्णयाम वय वावहै वयामहै वर्णय वर्णयतम् वर्णयत | वर्ण्यस्व वयेथाम् वर्ण्यध्वम् वर्णयतु वर्णयताम् वर्णयन्तु वर्ण्यताम् वयेताम् वर्ण्यन्ताम् १८१ सान्त्व् गण-१० पस्मै. सान्त्वन २y, पु. ४२.
खुश करना, सान्त्वना देना सान्त्वयामि ___ सान्त्वयावः सान्त्वयामः सान्त्व्ये सान्त्व्यावहे सान्त्व्यामहे सान्त्वयसि सान्त्वयथः सान्त्वयथ || सान्त्व्यसे सान्त्व्येथे , सान्त्व्यध्वे | सान्त्वयति सान्त्वयतः सान्त्वयन्ति||सान्त्व्यते सान्त्व्येते . सान्त्व्यन्ते असान्त्वयम् असान्त्वयाव असान्त्वयाम असान्त्व्ये असान्त्व्यावहि असान्त्व्यामहि असान्त्वयः असान्त्वयतम् असान्त्वयत असान्त्व्यथाः असान्त्व्येथाम् अंसान्त्व्यध्वम् | असान्त्वयत् असान्त्वयताम् असान्त्वयन असान्त्व्यत असान्त्व्येताम् असान्त्व्यन्त | सान्त्वयेयम् सान्त्वयेव सान्त्वयेम सान्त्व्येय सान्त्व्येवहि सान्त्व्येमहि | सान्त्वयेः सान्त्वयेतम् सान्त्वयेत सान्त्व्येथाः सान्त्व्येयाथाम् सान्त्व्येध्वम् | सान्त्वयेत् सान्त्वयेताम् सान्त्वयेयुः ||सान्त्व्येत सान्त्व्येयाताम् सान्त्व्येरन्
सान्त्वयानि सान्त्वयाव सान्त्वयाम सान्त्व्यै सान्व्यावहै सान्त्व्यामहै | सान्त्वय सान्त्वयतम् सान्त्वयत सान्त्व्यस्व सान्त्व्येथाम् सान्त्व्यध्वम् | सान्त्वयतु सान्त्वयताम् सान्त्वयन्तु |सान्त्व्यताम् सान्त्व्येताम् सान्त्व्यन्ताम्