________________
९७
चिन्तन हैम. संस्कृत धातु रूप कोश १७८ पीड् .. गण-१० पस्मै. पीऽj, ६:५ हे.
पीडना, दुःख देना, पीडा करना । कर्तरि
कर्मणि पीडयामि पीडयावः पीडयामः । पीड्ये पीड्यावहे पीड्यामहे पीडयसि पीडयथः पीडयथ || पीड्यसे पीडयेथे पीड्यध्वे पीडयति पीडयतः पीडयन्ति | पीड्यते पीड्येते पीड्यन्ते अपीडयम् अपीडयाव अपीडयाम अपीड्ये अपीड्यावहि अपीड्यामहि अपीडयः अपीडयतम् अपीडयत | अपीड्यथाःअपीड्येथाम् अपीड्यध्वम् अपीडयत् . अपीडयताम् अपीडयन् । ॥ अपीड्यत अपीड्येताम् अपीड्यन्त पीडयेयम् पीडयेव पीडयेम । पीड्येय पीड्येवहि पीड्येमहि पीडयेः पीडयेतम् पीडयेत पीड्येथाः पीड्येयाथाम् पीड्येध्वम् पीडयेत् पीडयेताम् . पीडयेयुः | पीड्येत पीडयेयाताम् पीड्येरम् पीडयानि पीडयाव पीडयाम पीड्यै पीड्यावहै पीड्यामहै पीडय पीडयतम् पीडयत | पीड्यस्व पीड्येथाम् पीड्यध्वम् पीडयतु पीडयताम् पीडयन्तु ||पीड्यताम् पीड्येताम् पीड्यन्ताम् १.७९ पूज गण-१० पस्मै. पू, ५0 ४२वी.
पूजना, पूजा करना
पूजयामि पूजयावः पूजयामः ॥ पूज्ये पूज्यावहे पूज्यामहे पूजयसि पूजयथः पूजयथ | पूज्यसे पूज्येथे पूज्यध्वे पूजयति पूजयतः पूजयन्ति | पूज्यते पूज्यते पूज्यन्ते अपूजयम् . अपूजयाव अपूजयाम || अपूज्ये अपूज्यावहि अपूज्यामहि अपूजयः । अपूजयतम् अपूजयत | अपूज्यथाः अपूज्येथाम् अपूज्यध्वम् अपूजयत् . अपूजयताम् अपूजयन् अपूज्यत अपूज्येताम् अपूज्यन्त पूजयेयम् पूजयेव पूजयेम । पूज्येय पूज्येवहि पूज्येमहि पूजयेः पूजयेतम् पूजयेत | पूज्येथाः पूज्येयाथाम् पूज्येध्वम् पूजयेत् पूजयेताम् पूजयेयुः ॥ पूज्येत पूज्येयाताम् पूज्येरन् पूजयानि पूजयाव पूजयाम पूज्यै पूज्यावहै पूज्यामहै पूजय . पूजयतम् पूजयत पूज्यस्व पूज्येथाम् पूज्यध्वम् पूजयतु पूजयताम् पूजयन्तु ॥ पूज्यताम् पूज्येताम् पूज्यन्ताम्