Book Title: Chintan Haim Sanskrit Dhatu Rupkosh
Author(s): Haresh L Kubadiya
Publisher: Haresh L Kubadiya

View full book text
Previous | Next

Page 109
________________ १०२ १८८ पल् अपालयम् | अपालयः | अपालयत् पालयेयम् पालयेः पालयेत् पालयानि पालयामि पालयावः पालयामः पाल्ये पालयसि पालयथः पालयथ पाल्यसे पालयतः पालयन्ति पाल्यते पालयति पालय ( पालयतु १८९ भक्ष् भक्षयामि भक्षयसि भक्षयति अभक्षयम् अभक्षयः अभक्षयत् भक्षयेयम् भक्षयेः | भक्षयेत् (भक्षयाणि भक्षय भक्षयतु गण - १० पस्मै. पासन डवु, पाणवु. पालन करना, पालना कर्तरि चिन्तन हैम संस्कृत धातु रूप कोश अपालयाव अपालयाम अपाल्ये अपाल्यावहि अपाल्यांमहि अपालयतम् अपालयत अपाल्यथाः अपाल्येथाम् अपाल्यध्वम् अपालयताम् अपालयन् अपाल्यत अपाल्येताम् अपाल्यन्त पालयेव पालयेम पाल्येय पाल्येथाः पालयेतम् पालयेत पालयेताम् पालयेयुः पाल्येत पालयाव पालयाम पाल्यै पालयतम् पालयताम् कर्मणि पाल्यावहे पाल्यामहे पाल्येथे पाल्यध्वे पाल्येते पाल्यन्ते भक्षयावः भक्षयथ भक्षयथः भक्षयतः पालयत पाल्यस्व पाल्येथाम् पाल्यध्वम् पालयन्तु पाल्यताम् पाल्येताम् पाल्यन्ताम् गण - १० पस्मै. भक्षण डर, जावु . भक्षण करना, भोजन करना, खाना पाल्येवहि पाल्येमहि पाल्येयाथाम् पाल्येध्वम् पाल्येयाताम् पाल्येरन् पाल्यावहै पाल्यामहै भक्षयामः भक्ष्ये भक्ष्याव भक्ष्येथे भक्ष्यसे भक्ष्येते भक्षयन्ति भक्ष्यते अभक्षयताम् अभक्षयन् अभक्ष्यत भक्षयेव भक्षयेम भक्ष्येय भक्षयेतम् भक्षयेत भक्ष्येथाः भक्षयेताम् भक्षयेयुः भक्ष्येत भक्षयाव भक्षयाम भिक्ष्यै भक्षयतम् भक्षयत भक्ष्यस्व भक्षयताम् भक्ष्यामहे भक्ष्यध्वे भक्ष्यन्ते अभक्षयाव अभक्षयाम अभक्ष्ये अभक्ष्यावहि अभक्ष्यामहि अभक्षयतम् अभक्षयत अभक्ष्यथाः अभक्ष्येथाम् अभक्ष्यध्वम् अभक्ष्येताम् अभक्ष्यन्त भक्ष्येवहि भक्ष्येमहि भक्ष्येयाथाम् भक्ष्येध्वम् भक्ष्येयाताम् भक्ष्येरन् भक्ष्यावहै भक्ष्यामहै भक्ष्येथाम् भक्षयन्तु भक्ष्यताम् भक्ष्येताम् भक्ष्यध्वम् भक्ष्यन्ताम्

Loading...

Page Navigation
1 ... 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150