Book Title: Chintan Haim Sanskrit Dhatu Rupkosh
Author(s): Haresh L Kubadiya
Publisher: Haresh L Kubadiya
View full book text
________________
३७
चिन्तन हैम संस्कृत धातु रूप कोश [७३ डी . गण-१ आत्म.63.
उडना
कर्तरि
कर्मणि डये डयावहे डयामहे डीये डीयावहे डीयामहे डयसे डयेथे डयध्वे डीयसे डीयेथे डीयध्वे डयते . डयेते डयन्ते डीयते डीयेते डीयन्ते अडये अडयावहि अडयामहि अडीये अडीयावहि अडीयामहि अडयथाः अडयेथाम् अडयध्वम् अडीयथाः अडीयेथाम् अडीयध्वम् अडयत अडयेताम् अडयन्त ||अडीयत अडीयेताम् अडीयन्त डयेय डयेवहि डयेमहि डीयेय डीयेवहि डीयेमहि डयेथाः डयेयाथाम् डयेध्वम् .. ||डीयेथाः डीयेयाथाम् डीयेध्वम् डयेत डयेयाताम् डयेरन् । डीयेत डीयेयाताम् डीयेरन् डयै डयावहै डयामहै डीयै डीयावहै डीयामहै डयस्व डयेथाम् डयध्वम् डीयस्व डीयेथाम् डीयध्वम् डयताम् डयेताम् डयन्ताम् डीयताम् डीयेताम् डीयन्ताम् ७४ उद् + डी गण-१ आत्म. ७७.
उडना
उड्डये उड्डयावहे उड्डयामहे उड्डीये उड्डीयावहे उड्डीयामहे उड्डयसे उड्डयेथे उड्डयध्वे || उड्डीयसे उड्डीयेथे उड्डीयध्वे उड्डयते उड्डयेते उड्डयन्ते | उड्डीयते उड्डीयेते उड्डीयन्ते उदडये उदडयावहि उदडयामहि उदडीये उदडीयावहि उदडीयामहि उदडयथाः उदडयेथाम् उदडयध्वम् |उदडीयथाः उदडीयेथाम् उदडीयध्वम् उदडयत उदडयेताम् उदडयन्त उदडीयत उदडीयेताम् उदडीयन्त उड्डयेय उड्डयेवहि उड्डयेमहि उड्डीयेय उड्डीयेवहि उड्डीयेमहि उड्डयेथाः उड्डयेयाथाम् उड्डयेध्वम् ||उड्डीयेथाः उड्डीयेयाथाम् उड्डीयेध्वम् उड्डयेत उड्डयेयाताम् उड्डयेरन् । उड्डीयेत उड्डीयेयाताम् उड्डीयेरन् उड्डयै उड्डयावहै उड्डयामहै उड्डीयै उड्डीयावहै उड्डीयामहै उड्डयस्व उड्डयेथाम् उड्डयध्वम् ||उड्डीयस्व उड्डीयेथाम् उड्डीयध्वम् उड्डयताम् उड्डयेताम् उड्डयन्ताम् उड्डीयताम् उड्डीयेताम् उड्डीयन्ताम्
Page Navigation
1 ... 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150