Book Title: Chintan Haim Sanskrit Dhatu Rupkosh
Author(s): Haresh L Kubadiya
Publisher: Haresh L Kubadiya
View full book text
________________
६५
भरावः
भरथः
भरामः भरथ भरन्ति
भरतम्
चिन्तन हैम संस्कृत धातु रूप कोश १२२ भृ . गण-१ उभय. भरपुं, (म२५५ पोषए। ४२j.
भरना, भरण पोषण करना कर्मणि
कर्तरि आश्रीये आश्रीयावहे आश्रीयामहे || भरामि आश्रीयसे आश्रीयेथे आश्रीयध्वे ॥ भरसि आश्रीयते आश्रीयेते आश्रीयन्ते भरति
भरतः आश्रीये आश्रीयावहि आश्रीयामहि || अभरम् अभराव आश्रीयथाः आश्रीयेथाम् आश्रीयध्वम् || अभरः अभरतम् आश्रीयत आश्रीयेताम् आश्रीयन्त ॥ अभरत् अभरताम् आश्रीयेय आश्रीयेवहि आश्रीयेमहि || भरेयम् भरेव आश्रीयेथाः आश्रीयेयाथाम् आश्रीयेध्वम् || भरेः आश्रीयेत आश्रीयेयाताम् आश्रीयेरन् || भरेत् भरेताम् आश्रीयै आश्रीयावहै आश्रीयामहै || भराणि आश्रीयस्व आश्रीयेथाम् आश्रीयध्वम् || भर . भरतम आश्रीयताम् आश्रीयेताम् आश्रीयन्ताम् || भरतु भरताम् १२३ हे गण-१ उभय. मावान ४२युं, मोबाप.
आह्वाहन करना, बुलाना भज्ये भज्यावहे भज्यामहे हयामि ह्वयावः भज्यसे भज्येथे . भज्यध्वे | ह्वयसि ह्वयथः भज्यते भज्येते भज्यन्ते हयति ह्वयतः अभज्ये अभज्यावहि अभज्यामहि || अह्वयम् अह्वयाव अभज्यथाः अभज्येथाम् अभज्यध्वम् | अह्वयः अह्वयतम् अभज्यत अभज्येताम् अभज्यन्त
अह्वयत्
अह्वयताम् भिज्येय भज्येवहि भज्येमहि हयेयम् ह्वयेव भज्येथाः भज्येयाथाम् भज्येध्वम्
ह्वयेतम् भज्येत भज्येयाताम् भज्येरन् हयेत् ह्वयेताम् भज्यै भज्यावहै भज्यामहै | हयानि ह्वयाव भज्यस्व. भज्येथाम् भज्यध्वम्
ह्वयतम् भज्यताम् भज्येताम् भज्यन्ताम् ह्वयतु
ह्वयताम्
अभराम अभरत अभरन् भरेम भरेत भरेयुः भराम भरत भरन्तु
भराव
ह्वयामः हयथ ह्वयन्ति अह्वयाम अह्वयत अह्वयन् ह्वयेम ह्रयेत ह्वयेयुः हृयाम हृयत
| ह्रयेः
ह्वयन्तु
Page Navigation
1 ... 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150