Book Title: Chintan Haim Sanskrit Dhatu Rupkosh
Author(s): Haresh L Kubadiya
Publisher: Haresh L Kubadiya

View full book text
Previous | Next

Page 74
________________ ६७ चिन्तन हैम संस्कृत धातु रूप कोश (१२४] आ + है . . गण-१ उभय. भावान २j, भोपापपुं. आह्वाहन देना, बूलाना, कर्तरि कर्मणि आह्वयामि आह्वयावः आह्वयामः | आह्वये आह्वयावहे आह्वयामहे आह्वयसि आहयथः आह्वयथ ||आह्वयसे आह्वयेथे आह्वयध्वे आह्वयति आह्वयतः आह्वयन्ति आह्वयते आह्वयेते आह्वयन्ते आह्वयम् आह्वयाव आह्वयाम [आह्वये आह्वयावहि आह्वयामहि आह्वयः आह्वयतम आह्वयत ||आह्वयथाः आह्वयेथाम अआह्वध्वम आह्वयत आह्वयताम् आह्वय आह्वयत आह्वयेताम् आह्वयन्त आह्वयेयम् आह्वयेव आह्वयेम आह्वयेय आह्वयेवहि आह्वयेमहि आह्वयेः आह्वयेतम् आह्वयेत । |आह्वयेथाः आह्वयेयाथाम् आह्वयेध्वम् आह्वयेत् आह्वयेताम् आह्वयेयुः ॥आह्वयेत आह्वयेयाताम् आह्वयेरन् आह्वयानि ___आह्वयाव आह्वयाम ||आह्वयै आह्वयावहै आह्वयामहै आह्वय आह्वयतम् आह्वयत आह्वयस्व आह्वयेथाम् आह्वयध्वम् आह्वयतु ___ आह्वयताम् आह्वयन्तु ||आह्वयताम् आह्वयेताम् आह्वयन्ताम् [. . . SERV आहूये । आहूयावहे आहूयामहे 圖是繼 आहूयसे आहूयेथे . आहूयध्वे आहूयते .. आहूयेते आहूयन्ते आहूये. आहूयावहि आहूयामहि KIPEETHAR आहूयथाः आहूयेथाम् आहूयध्वम् आहूयत आहूयेताम् आहूयन्त आहूयेय आहूयेवहि आहूयेमहि ॥ URREN आहूयेथाः आहूयेयाथाम् आहूयेध्वम् आहूयेत आहूयेयाताम् आहूयेरन् आहूयै आहूयावहै आहूयामहै IHAFEREET आहूयस्व आहूयेथाम् आहूयध्वम् आहूयताम् आहूयेताम् आहूयन्ताम् RRI COATS ARRERE ARMANENSE 2R

Loading...

Page Navigation
1 ... 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150