________________
६७
चिन्तन हैम संस्कृत धातु रूप कोश (१२४] आ + है . . गण-१ उभय. भावान २j, भोपापपुं.
आह्वाहन देना, बूलाना, कर्तरि
कर्मणि आह्वयामि आह्वयावः आह्वयामः | आह्वये आह्वयावहे आह्वयामहे आह्वयसि आहयथः आह्वयथ ||आह्वयसे आह्वयेथे आह्वयध्वे आह्वयति आह्वयतः आह्वयन्ति आह्वयते आह्वयेते आह्वयन्ते आह्वयम् आह्वयाव आह्वयाम [आह्वये आह्वयावहि आह्वयामहि आह्वयः आह्वयतम आह्वयत ||आह्वयथाः आह्वयेथाम अआह्वध्वम आह्वयत आह्वयताम् आह्वय आह्वयत आह्वयेताम् आह्वयन्त आह्वयेयम् आह्वयेव आह्वयेम आह्वयेय आह्वयेवहि आह्वयेमहि आह्वयेः आह्वयेतम् आह्वयेत । |आह्वयेथाः आह्वयेयाथाम् आह्वयेध्वम् आह्वयेत् आह्वयेताम् आह्वयेयुः ॥आह्वयेत आह्वयेयाताम् आह्वयेरन् आह्वयानि ___आह्वयाव आह्वयाम ||आह्वयै आह्वयावहै आह्वयामहै आह्वय आह्वयतम् आह्वयत आह्वयस्व आह्वयेथाम् आह्वयध्वम् आह्वयतु ___ आह्वयताम् आह्वयन्तु ||आह्वयताम् आह्वयेताम् आह्वयन्ताम् [. .
.
SERV
आहूये । आहूयावहे आहूयामहे 圖是繼 आहूयसे आहूयेथे . आहूयध्वे आहूयते .. आहूयेते आहूयन्ते आहूये. आहूयावहि आहूयामहि
KIPEETHAR आहूयथाः आहूयेथाम् आहूयध्वम् आहूयत आहूयेताम् आहूयन्त आहूयेय आहूयेवहि आहूयेमहि ॥
URREN आहूयेथाः आहूयेयाथाम् आहूयेध्वम् आहूयेत आहूयेयाताम् आहूयेरन् आहूयै आहूयावहै आहूयामहै IHAFEREET आहूयस्व आहूयेथाम् आहूयध्वम् आहूयताम् आहूयेताम् आहूयन्ताम्
RRI COATS ARRERE ARMANENSE
2R