________________
६८
चिन्तन हैम संस्कृत धातु रूप कोश गण-४ पस्मै. अ५ ४२वो, ओपयु.
कप
कोप करना
कुप्यसि कुप्यति
कुप्यतु
कर्तरि
कर्मणि कुप्यामि कुप्यावः कुप्यामः । कुप्ये कुप्यावहे कुप्यामहे कुप्यथः कुप्यथ
||कुप्यसे कुप्येथे कुप्यध्वे कुप्यतः कुप्यन्ति ||कुप्यते कुप्येते कुप्यन्ते अकुप्यम् अकुप्याव अकुप्याम ||अकुप्ये अकुप्यावहि अकुप्यामहि अकुप्यः । अकुप्यतम् अकुप्यत ||अकुप्यथाः अकुप्येथाम् अकुप्यध्वम् अकुप्यत् अकुप्यताम् अकुप्यन् ॥अकुप्यत अकुप्येताम् अकुप्यन्त कुप्येयम् कुप्येव कुप्येम। कुप्येय कुप्येवहि कुप्येमहि कुप्येः कुप्येतम् कुप्येत कुप्येथाः कुप्येयाथाम् कुप्येध्वम् कुप्येत् कुप्येताम् कुप्येयुः कुप्येत कुप्येयाताम् कुप्येरन् कुप्यानि कुप्याव कुप्याम (कुप्यैः कुप्यावहै कुप्यामहै कुप्य कुप्यतम् कुप्यत
||कुप्यस्व कुप्येथाम् कुप्यध्वम् कुप्यताम् कुप्यन्तु कुप्यताम् कुप्येताम् कुप्यन्ताम् १२६ क्रुध् गण-४ पस्मै. १५ ४२यो.
क्रोध करना क्रुध्यामि क्रुध्यावः क्रुध्यामः क्रुिध्ये क्रुध्यावहे क्रुध्यामहे क्रुध्यसि क्रुध्यथः क्रुध्यथ क्रुध्यसे . क्रुध्येथे क्रुध्यध्वे क्रुध्यति
क्रुध्यतः क्रुध्यन्ति क्रुध्यते क्रुध्येते . क्रुध्यन्ते अक्रुध्यम् अक्रुध्याव अक्रुध्याम अक्रुध्ये अक्रुध्यावहि अक्रुध्यामहि अक्रुध्यः अक्रुध्यतम् अक्रुध्यत ||अक्रुध्यथाः अक्रुध्येथाम् अक्रुध्यध्वम् अक्रुध्यत्. अक्रुध्यताम् अक्रुध्यन् |अक्रुध्यत अक्रुध्येताम् अक्रुध्यन्त क्रुध्येयम् क्रुध्येव क्रुध्येम ध्येय क्रुध्येवहि क्रुध्येमहि क्रुध्येः क्रुध्येतम् क्रुध्येत क्रुध्येथाः क्रुध्येयाथाम् क्रुध्येध्वम् क्रुध्येत् क्रूध्येताम् क्रुध्येयुः क्रुध्येत क्रुध्येयाताम् क्रुध्येरन् क्रुध्यानि . क्रुध्याव क्रुध्याम क्रुध्यै क्रुध्यावहै क्रुध्यामहै
क्रुध्यतम् क्रुध्यत क्रुध्यस्व क्रुध्येथाम् - 'क्रुध्यध्वम् क्रुध्यतु ___ क्रुध्यताम् क्रुध्यन्तु क्रुध्यताम् क्रुध्येताम् क्रुध्यन्ताम्
क्रुध्य