________________
कर्तरि
चिन्तन हैम संस्कृत धातु रूप कोश १२७ अभि + क्रुध् गण-४ पस्मै. ५ ४२वो.
क्रोध करना
कर्मणि अभिक्रुध्यामि अभिक्रुध्यावः अभिक्रुध्यामः ||अभिक्रुध्ये अभिक्रुध्यावहे अभिक्रुध्यामहे अभिक्रुध्यसि अभिक्रुध्यथः अभिक्रुध्यथ अभिक्रुध्यसे अभिक्रुध्येथे अभिक्रुध्यध्वे अभिक्रुध्यति अभिक्रुध्यतः अभिक्रुध्यन्ति अभिक्रुध्यते अभिक्रुध्येते अभिक्रुध्यन्ते अभ्यक्रुध्यम् अभ्यक्रुध्याव अभ्यक्रुध्याम अभ्यक्रुध्ये अभ्यक्रुध्यावहि अभ्यक्रुध्यामहि अभ्यक्रुध्यः अभ्यक्रुध्यतम् अभ्यक्रुध्यत ||अभ्यक्रुध्यथाः अभ्यक्रुध्येथाम् अभ्यक्रुध्यध्वम् अभ्यक्रुध्यत् अभ्यक्रुध्यताम् अभ्यक्रुध्यन् ||अभ्यक्रुध्यत अभ्यक्रुध्येताम् अभ्यक्रुध्यन्त अभिक्रुध्येयम् अभिक्रुध्येव अभिक्रुध्येम अभिक्रुध्येय अभिक्रुध्येवहि अभिक्रुध्येमहि | अभिक्रुध्येः अभिक्रुध्येतम् अभिक्रुध्येत अभिक्रुध्येथाः अभिक्रुध्येयाथाम्अभिक्रुध्येध्वम् अभिक्रुध्येत् अभिक्रुध्येताम् अभिक्रुध्येयुः अभिक्रुध्येत अभिक्रुध्येयाताम् अभिक्रुध्येरन् अभिक्रुध्यानि अभिक्रुध्याव अभिक्रुध्याम अभिक्रुध्यै अभिक्रुध्यावहै अभिक्रुध्यामहै अभिक्रुध्य अभिक्रुध्यतम् अभिक्रुध्यत ||अभिक्रुध्यस्व अभिक्रुध्येथाम् अभिक्रुध्यध्वम् अभिक्रुध्यतु अभिक्रुध्यताम् अभिक्रुध्यन्तु अभिक्रुध्यताम् अभिक्रुध्येताम् अभिक्रुध्यन्ताम् १२८ तुष्ग ण-४ पस्मैः संतोष पाम, मुश थ.
संतोष प्राप्त करना, खुश होना। तुष्यामि तुष्यावः तुष्यामः ॥तुष्ये तुष्यावहे तुष्यामहे तुष्यसि तुष्यथः तुष्यः ||तुष्यसे तुष्येथे तुष्यध्वे तुष्यति, तुष्यतः तुष्यन्ति तुष्यते तुष्येते तुष्यन्ते अतुष्यम् अतुष्याव अतुष्याम ||अतुष्ये अतुष्यावहि अतुष्यामहि अतुष्यः अतुष्यतम् अतुष्यत |अतुष्यथाः अतुष्येथाम् अतुष्यध्वम् अतुष्यत् . अतुष्याताम् अतुष्यन् अतुष्यत अतुष्येताम् अतुष्यन्त तुष्येयम् तुष्येव तुष्येम ||तुष्येय तुष्येवहि तुष्येमहि तुष्येः तुष्येतम् तुष्येत ||तुष्येथाः तुष्येयाथाम् तुष्येम् तुष्येत् तुष्येताम् तुष्येयुः तुष्येत तुष्येयाताम् तुष्येरन् तुष्याणि तुष्याव तुष्य . तुष्यतम् तुष्यत तुष्यस्व तुष्येथाम् तुष्यध्वम्
तुष्यताम् तुष्यन्तु ||तुष्यताम् तुष्येताम् तुष्यन्ताम्
तुष्याम
तुष्यतु