________________
७०
चिन्तन हैम संस्कृत धातु रूप कोश १२९ नश् गण-४ | पस्मै. नाश पामधु, नष्ट थQ.
नष्ट होना कर्तरि
कर्मणि नश्यामि ... नश्यावः नश्यामः ||नश्ये नश्यावहे नश्यामहे नश्यसि नश्यथः नश्यथ नश्यसे नश्येथे नश्यध्वे नश्यति नश्यतः नश्यन्ति नश्यते . नश्येते . . नश्यन्ते अनश्यम् अनश्याव अनश्याम अनश्ये अनश्यावहि अनश्यामहि अनश्यः अनश्यतम् अनश्यत अनश्यथाः अनश्येथाम् अनश्यध्वम् | अनश्यत् अनश्यताम् अनश्यन् अनश्यत्त अनश्येताम् अनश्यन्त नश्येयम् नश्येव नश्येम नश्येय नश्येवहि नश्येमहि नश्येः नश्येतम् नश्येत |नश्येथाः नश्येयाथाम् नश्यध्वम् नश्येत् नश्येताम् नश्येयुः नश्येत नश्येयाताम् नश्येरन् नश्यानि नश्याव नश्याम नश्यै नश्यावहै नश्यामहै नश्य
नश्यतम् नश्यत |नश्यस्व नश्येथाम् नश्यध्वम् नश्यतु नश्यताम् नश्यन्तु नश्यताम् नश्येताम् नश्यन्ताम् (१३० नृत्ग ण-४ पस्मै. नृत्य ४२y, नायपुं.
नृत्य करना, नाचना नृत्यामि नृत्यावः नृत्यामः ॥नृत्ये . नृत्यावहे नृत्यामहे नृत्यसि नृत्यथः नृत्यथ नृत्यसे । नृत्येथे नृत्यध्वे नृत्यति
नृत्यन्ति नृत्यते नृत्येते . नृत्यन्ते अनृत्यम् अनृत्याव अनृत्याम ||अनृत्ये अनृत्यावहि अनृत्यामहि अनृत्यः अनृत्यतम् अनृत्यत ||अनृत्यथाः अनृत्येथाम् अनृत्यध्वम् अनृत्यत् अनृत्यताम् अनृत्यन् अनृत्यत अनृत्येताम् अनृत्यन्त नृत्येयम् नृत्येव नृत्येम नृत्येय नृत्येवहि नृत्येमहि नृत्येः नृत्येतम् नृत्येत नृत्येथाः नृत्येयाथाम् नृत्येध्वम् नृत्येत् नृत्येताम् नृत्येयुः नृत्येत नृत्येयाताम् नृत्येरन् । नृत्यानि नृत्याव नृत्याम नृत्यै नृत्यावहै नृत्यामहै
नृत्यतम् नृत्यत नृत्यस्व नृत्येथाम् नृत्यध्वम् नृत्यतु नत्यताम नृत्यताम्
नगर नृत्यन्तु नृत्यताम् नृत्येताम् नृत्यन्ताम्
नृत्यतः
नृत्य