________________
७१
पुष्यसि
पुष्यथ
पुष्यति
चिन्तन हैम संस्कृत धातु रूप कोश १३१ पुष् .. गण-४ पस्मै. पोषy, पोष! २पुं.
__ पोषण करना, पुष्ट होना कर्तरि
कर्मणि पुष्यामि पुष्यावः पुष्यामः ॥ पुष्ये पुष्यावहे पुष्यामहे पुष्यथः
पुष्यसे पुष्येथे पुष्यध्वे पुष्यतः पुष्यन्ति पुष्यते पुष्येते पुष्यन्ते अपुष्यम् अपुष्याव अपुष्याम अपुष्ये अपुष्यावहि अपुष्यामहि अपुष्यः अपुष्यतम् अपुष्यत || अपुष्यथाः अपुष्येथाम् अपुष्यध्वम् अपुष्यत् । अपुष्यताम् अपुष्यन् । अपुष्यत अपुष्येताम् अपुष्यन्त पुष्येयम् पुष्येव पुष्येम (पुष्येय पुष्येवहि पुष्येमहि पुष्येः पुष्येतम् पुष्येत | पुष्येथाः पुष्येयाथाम् पुष्येध्वम् पुष्येत् पुष्येताम् . पुष्येयुः । पुष्येत पुष्येयाताम् पुष्येरन् पुष्याणि पुष्याव पुष्याम पुष्यै पुष्यावहै पुष्यामहै पुष्य पुष्यतम् पुष्यत ||पुष्यस्व पुष्येथाम् पुष्यध्वम्
पुष्यताम् पुष्यन्तु पुष्यताम् पुष्येताम् पुष्यन्ताम् १३२ मुह् गण-४ पस्मै. भोs पाभy, मुंआपुं.
मोह पाना, मुंझाना
पुष्यतु
मुह्यसि
मुह्यामि मुह्यावः मुह्यामः मुह्ये मुह्यावहे मुह्यामहे मुह्यथः
मुह्यथ
|| मुह्यसे मुह्येथे मुह्यध्वे मुह्यति मुह्यतः मुह्यन्ति मुह्यते मुह्येते मुह्यन्ते अमुह्यम् . अमुह्याव अमुह्याम ॥ अमुह्ये अमुह्यावहि अमुह्यामहि अमुह्यः अमुह्यतम् अमुह्यत |अमुह्यथाः अमुह्येथाम् अमुह्यध्वम् अमुह्यत् . अमुह्यताम् अमुह्यन् अमुह्यत अमुह्येताम् अमुह्यन्त मुह्येयम् मुह्येव मुह्येम मुह्येय मुह्येवहि .. मुह्येमहि
मुह्येतम् मुह्येत || मुह्येथाः मुह्येयाथाम् मुह्येध्वम् मुह्येत् मुह्येताम् मुह्येयुः || मुह्येत मुह्येयाताम् मुह्येरन्
मुह्याम मुबै मुह्यावहै मुह्यामहै मुह्यतम्
|| मुह्यस्व मुह्येथाम् मुह्यध्वम् मुह्यतु मुह्यताम् मुह्यन्तु मुह्यताम् मुह्येताम् मुह्यन्ताम्
मुह्येः
मुह्यानि
मुह्याव
मुह्य
मुह्यत