________________
७२
लुट्
लुट्यामि लुट्यसि लुट्यति अलुट्यम् अलुट्यः अलुट्यत् लुट्येयम् लुट्येः लुट्येत् लुट्यानि लुट्य लुट्यतु १३४ लुभ
चिन्तन हैम संस्कृत धातु रूप कोश गण-४ पस्मै सोटयुं, माणो.
___ लोटना, आलोटना कर्तरि
कर्मणि लुट्यावः लुट्यामः लुट्ये लुट्यावहे. लुट्यामहे लुट्यथः लुट्यथ लुट्यसे लुट्येथे लुट्यध्वे लुट्यतः लुट्यन्ति लुट्यते लुट्येते . लुट्यन्ते अलुट्याव अलुट्याम |अलुट्ये अलुट्यावहि अलुट्यामहि अलुट्यतम् अलुट्यत |अलुट्यथाः अलुट्येथाम् अलुट्यध्वम् अलुट्यताम् अलुट्यन् अलुट्यत अलुट्येताम् अलुट्यन्त लुट्येव लुट्येम लुट्येय लुट्येवहि लुट्येमहि लुट्येतम् लुट्येत |लुट्येथाः लुट्येयाथाम् लुट्येध्वम् लुट्येताम् लुट्येयुः लुट्येत लुट्येयाताम् लुट्येरन् लुट्याव लुट्याम लुट्यै लुट्यावहै लुट्यामहै लुट्यतम् लुट्यत। लुट्यस्व लुट्येथाम् लुट्यध्वम् लुट्यताम् लुट्यन्तु लुट्यताम् लुट्येताम् लुट्यन्ताम् गण-४ | पस्मै. सोम ४२यो, सयापुं.
लोभ करना, लालची बनना
लुभ्यामि
लुभ्यसि
लुभ्यति अलुभ्यम् अलुभ्यः अलुभ्यत् लुभ्येयम् लुभ्येः लुभ्येत् लुभ्यानि लुभ्य लुभ्यतु
लुभ्यावः लुभ्यामः ॥ लुभ्ये लुभ्यावहे लुभ्यामहे लुभ्यथः लुभ्यथ | लुभ्यसे । लुभ्येथे लुभ्यध्वे लुभ्यतः लुभ्यन्ति || लुभ्यते लुभ्येते . लुभ्यन्ते अलुभ्याव अलुभ्याम || अलुभ्ये अलुभ्यावहि अलुभ्यामहि अलुभ्यतम् अलुभ्यत || अलुभ्यथाः अलुभ्येथाम् अलुभ्यध्वम् अलुभ्यताम् अलुभ्यन् . ॥ अलुभ्यत अलुभ्येताम् अलुभ्यन्त लुभ्येव लुभ्येम लुभ्येय लुभ्येवहि लुभ्येमहि लुभ्येतम् लुभ्येत लुभ्येथाः लुभ्येयाथाम् लुभ्येध्वम् लुभ्येताम् लुभ्येयुः । लुभ्येत लुभ्येयाताम् लुभ्येरन्. लुभ्याव लुभ्याम लुभ्यै लुभ्यावहै लुभ्यामहै लुभ्यतम् लुभ्यत लुभ्यस्व लुभ्येथाम् लुभ्यध्वम् लुभ्यताम् लुभ्यन्तु लुभ्यताम् लुभ्येताम् लुभ्यन्ताम्