________________
चिन्तन हैम संस्कृत धातु रूप कोश
| १३५ | क्षुभ् गण-४ पस्मै. क्षोभ पाभवो, गमरावु.
क्षोभ पाना, गभराना, क्षुभित होना
अक्षुभ्यम्
अक्षुभ्यः
अक्षुभ्यत्
क्षुभ्येयम्
क्षुभ्येः
क्षुभ्येत्
क्षुभ्याणि
क्षुभ्य
क्षुभ्यतु
क्षुभ्यावः
क्षुभ्यामि क्षुभ्यसि क्षुभ्यथः
क्षुभ्यति
क्षुभ्यतः
माद्यामि:
माद्यसि
माद्यति
अमाद्यम्
अमाद्यः
.
अमाद्यत्
माद्येयम्
माद्येः
कर्तर
माद्येत्
माद्यानि
माद्य
माद्यतु
अक्षुभ्याव अक्षुभ्याम अक्षुभ्ये अक्षुभ्यतम् अक्षुभ्यत अक्षुभ्यथाः अक्षुभ्याम् अक्षुभ्यन् अक्षुभ्यत
क्षुभ्येव क्षुभ्येम क्षुभ्येय
क्षुभ्येतम् ·
क्षुभ्येत क्षुभ्येथाः
क्षुभ्येताम्
क्षुभ्येयुः क्षुभ्येत
क्षुभ्यै
क्षुभ्याव
क्षुभ्यम्
क्षुभ्यताम्
क्षुभ्यामः क्षुभ्ये क्षुभ्यावहे
क्षुभ्यथ क्षुभ्यसे क्षुभ्यन्ति क्षुभ्यते
१३६ मद् गण-४ परस्मै. भत्त थयुं, भस्त थयुं, भूसवु, युटुवु, प्रभाह हरवो मत्त होना, मस्त होना, भूलना, चूकना आलस करना, प्रमाद करना
कर्मणि
माद्यावः
माद्यथः
माद्यतः
क्षुभ्यामहे
क्षुभ्यध्वे
क्षुभ्येथे क्षुभ्येते क्षुभ्यन्ते अक्षुभ्यावहि अक्षुभ्यामहि अक्षुभ्येथाम् अक्षुभ्यध्वम् अक्षुभ्येताम् अक्षुभ्यन्त क्षुभ्येवहि क्षुभ्येमहि क्षुभ्येयाथाम् क्षुभ्येध्वम् क्षुभ्येयाताम् क्षुभ्येरन्
क्षुभ्याम
क्षुभ्यावहै क्षुभ्याम
क्षुभ्यत क्षुभ्यस्व
क्षुभ्येथाम्
क्षुभ्यध्वम्
क्षुभ्यन्तु क्षुभ्यताम् क्षुभ्येताम्
क्षुभ्यन्ताम्
माद्यामः
माद्यथ
माद्यन्ति
मद्ये
मद्यसे
मद्यते
अमाद्याव अमाद्याम
अमद्ये
अमद्यावहि अमद्यामहि
अमांद्यतम् अमाद्यत अमद्यथाः अमद्येथाम् अमद्यध्वम्
अमाद्यताम् अमाद्यन् अमद्यत
मद्येताम् अमद्यन्त
माद्येव माद्येम
मद्येय
माद्येतम्
मांद्येत
| मद्येथाः
माद्येताम्
माद्येयुः
मद्येत
माद्याव
माद्याम
मद्यै
माद्यतम्
माद्यत
मद्यस्व
माद्यताम् माद्यन्तु
मद्यताम्
७३
मद्याव
मद्येथे
मद्येते
मद्यामहे
मद्यध्वे
मद्यन्ते
मद्येवहि मद्येमहि मद्येयाथाम् मद्येध्व
मद्येयाताम् मद्येरन्
मद्यामहै
मद्याव
मद्येथाम्
मद्येताम्
मद्यध्वम्
मद्यन्ताम्