________________
७४
चिन्तन हैम संस्कृत धातु रूप कोश १३७ श्रम् (श्राम)गण-४ पस्मै. श्रम पामयो, थाही ४g, पेट पामयो.
श्रम पाना, थक जाना, खेद पाना . कर्तरि
कर्मणि श्राम्यामि श्राम्यावः श्राम्यामः ॥श्रम्ये. श्रम्यावहे श्रम्यामहे श्राम्यसि श्राम्यथ: श्राम्यथ श्रम्यसे श्रम्येथे श्रम्यध्वे श्राम्यति श्राम्यतः श्राम्यन्ति श्रम्यते श्रम्येते . श्रम्यन्ते अश्राम्यम् . अश्राम्याव अश्राम्याम ||अश्रम्ये अश्रम्यावहि अश्रम्यामहि अश्राम्यः अश्राम्यतम् अश्राम्यत ||अश्रम्यथाः अश्रम्येथाम् अश्रयध्वम् अश्राम्यत् अश्राम्यताम् अश्राम्यन् ||अश्रम्यत अश्रम्येताम् अश्रम्यन्त श्राम्येयम् श्राम्येव श्राम्येम श्रम्येय श्रम्येवहि श्रम्येमहि श्राम्येः श्राम्येतम् श्राम्येत ॥श्रम्येथाः श्रम्येयाथाम् श्रम्येध्वम् श्राम्येत् श्राम्येताम् श्राम्येयुः ॥श्रम्येत श्रम्येयाताम् श्रम्येरन् श्राम्याणि श्राम्याव श्राम्याम । श्रम्यै : श्रम्यावहै श्रम्यामहै श्राम्य श्राम्यतम् श्राम्यत ॥ श्रम्यस्व श्रम्येथाम् श्रम्यध्वम् श्राम्यतु श्राम्यताम् श्राम्यन्तु म्यताम् श्रम्येताम् श्रम्यन्ताम् १३८| वि + श्रम् गण-४ | पस्मै. विसामो देवो. विश्राम ४२वो.
विश्राम करना, आराम करना विश्राम्यामि विश्राम्यावः विश्राम्यामः विश्रम्ये विश्रम्यावहे विश्रम्यामहे विश्राम्यसि विश्राम्यथः विश्राम्यथ | विश्रम्यसे विश्रम्येथे विश्रम्यध्वे विश्राम्यति विश्राम्यतः विश्राम्यन्ति विश्रम्यते विश्रम्येते . विश्रम्यन्ते व्यश्राम्यम् व्यश्राम्याव व्यश्राम्याम व्यश्रम्ये व्यश्रम्यावहि व्यश्रम्यामहि व्यश्राम्यः व्यश्राम्यतम् व्यश्राम्यत || व्यश्रम्यथाः व्यश्रम्येथाम् व्यश्रम्यध्वम् व्यश्राम्यत् व्यश्राम्यताम् व्यश्राम्यन् व्यश्रम्यत व्यश्रम्येताम् व्यश्रम्यन्त विश्राम्येयम् विश्राम्येव विश्राम्येम | विश्रम्येय विश्रम्येवहि विश्रम्येमहि विश्राम्येः विश्राम्येतम् विश्राम्येत | विश्रम्येथाः विश्रम्येयाथाम् विश्रम्यध्वम् विश्राम्येत् विश्राम्येताम् विश्राम्येयुः || विश्रम्येत विश्रम्येयाताम् विश्रम्येरन् विश्राम्याणि विश्राम्याव विश्राम्याम विश्रम्यै विश्रम्यावहै विश्रम्यामहै विश्राम्य विश्राम्यतम् विश्राम्यत | विश्रम्यस्व विश्रम्येथाम् विश्रम्यध्वम् विश्राम्यतु विश्राम्यताम् विश्राम्यन्तु विश्रम्यताम् विश्रम्येताम् विश्रम्यन्ताम्