________________
७५
कमाण
चिन्तन हैम संस्कृत धातु रूप कोश. १३९ शम् (शाम) गण-४ पस्मै. शान्त थj.
शान्त होना कर्तरि शाम्यामि शाम्यावः शाम्यामः ॥ शम्ये शम्यावहे शम्यामहे शाम्यसि शाम्यथः शाम्यथ ||शम्यसे शम्येथे शम्यध्वे शाम्यति शाम्यतः शाम्यन्ति || शम्यते शम्येते शम्यन्ते अशाम्यम् अशाम्याव अशाम्याम अशम्ये अशम्यावहि अशम्यामहि अशाम्यः अशाम्यतम् अशाम्यत || अशम्यथाः अशम्येथाम् अशम्यध्वम् अशाम्यत् . अशाम्यताम् अशाम्यन् अशम्यत अशम्येताम् अशम्यन्त शाम्येयम् शाम्येव शाम्येम । शम्येय शम्येवहि शम्येमहि शाम्येः शाम्येतम् शाम्येत शम्येथाः शम्येयाथाम् शम्येध्वम् शाम्येत् शाम्येताम् . शाम्येयुः शम्येत शम्येयाताम् शम्येरन् शाम्यानि शाम्याव शाम्याम शम्यै शम्यावहै शम्यामहै शाम्य शाम्यतम् शाम्यत शम्यस्व शम्येथाम् शम्यध्वम् शाम्यत शाम्यताम शाम्यन्त ||शम्यताम् शम्येताम् १४० क्षम् (क्षाम) गण-४ | पस्मै क्षमा ४२वी, भाई ४२.
- क्षमा करना, माफ करना
क्षाम्यामि क्षाम्यावः क्षाम्यामः क्षम्ये क्षम्यावहे क्षम्यामहे क्षाम्यसि क्षाम्यथः क्षाम्यथ क्षम्यसे क्षम्येथे क्षम्यध्वे क्षाम्यतिक्षाम्यतः क्षाम्यन्ति क्षम्यते क्षम्येते क्षम्यन्ते अक्षाम्यम् . अक्षाम्याव अक्षाम्याम ) अक्षम्ये अक्षम्यावहि अक्षम्यामहि अक्षाम्यः । अक्षाम्यतम् अक्षाम्यत |अक्षम्यथाः अक्षम्येथाम् अक्षम्यध्वम् अक्षाम्यत् अक्षाम्यताम अक्षाम्यन | अक्षम्यत अक्षम्येताम् अक्षम्यन्त क्षाम्येयम् क्षाम्येव क्षाम्येम क्षम्येय क्षम्येवहि क्षम्येमहि क्षाम्येः क्षाम्येतम्. क्षाम्येत क्षम्येथाः क्षम्येयाथाम् क्षम्येध्वम् क्षाम्येत् क्षाम्येताम् क्षाम्येयुः क्षम्येत क्षम्येयाताम् क्षम्येरन् क्षाम्याणि क्षाम्याव क्षाम्याम क्षम्यै क्षम्यावहै . क्षम्यामहे क्षाम्य क्षाम्यतम् क्षाम्यत क्षम्यस्व क्षम्येथाम् क्षम्यध्वम् क्षाम्यतु । क्षाम्यताम् क्षाम्यन्तु क्षम्यताम् क्षम्येताम् क्षम्यन्ताम्