________________
૬૬
चिन्तन हैम संस्कृत धातु रूप कोश
भिरे
कर्तरि
कर्मणि भरावहे भरामहे भ्रिये । भियावहे भ्रियामहे भरसे भरेथे भरध्वे .||भ्रियसे भ्रियेथे भ्रियध्वे भरते भरेते भरन्ते ||भ्रियते भ्रियेते भियन्ते अभरे अभरावहि अभरामहि अभ्रिये अभ्रियावहि अभ्रियामहि अभरथाः अभरेथाम् अभरध्वम्
||अभ्रियथाः अभ्रियेथाम अभ्रियध्वम अभरत अभरेताम् अभरन्त ||अभ्रियत . अभ्रियेताम् अभियन्त भरेय भरेवहि भरेमहि भ्रियेय भ्रियेवहि भ्रियेमहि भरेथाः भरेयाथाम् भरेध्वम् ||भियेथाः भ्रियेयाथाम् भ्रियेध्वम् भरेत भरेयाताम् भरेरन् ||भ्रियेत भ्रियेयाताम् भ्रियेरन् भरै
भरावहै भरामहै भ्रियै . भ्रियावहै भ्रियामहै भरस्व भरेथाम् भरध्वम् |भ्रियस्व भ्रियेथाम् भ्रियध्वम् भरताम् . भरेताम्
भरन्ताम्
||भ्रियताम् भ्रियेताम् भियन्ताम् । । । ।
यावहे हयामहे ह्वयसे
हयेथे हयध्वे हृयते येते हयन्ते अह्वये अह्वयावहि अह्वयामहि अह्वयथाः अह्वयेथाम् अह्वयध्वम् अह्वयत अह्वयेताम् अह्वयन्त ह्वयेय ह्वयेवहि ह्वयेमहि ह्वयेथाः हृयेयाथाम् हयेध्वम् हृयेत ह्वयेयाताम् ह्वयेरन् ह्वयै हृयावहै हयामहै
यस्व हयेथाम् हयध्वम् हृयताम् हयेताम् हयन्ताम्
हूये हूयावहे हूयामहे |हूयसे हूयेथे हूयध्वे हूंयते हूयेते हूयन्ते
अहूये अहूयावहि अहूयामहि || अहूयथाः अहूयेथाम् अहूयध्वम् अहूयत अहूयेताम् अहूयन्त हुयेय हूयेवहि हूयेमहि ॥ हूयेथाः हूयेयाथाम् हूयेध्वम्
हूयेत हूयेयाताम् हूयेरन् | हूयै हूयावहै हूयामहै || हूयस्व हूयेथाम् हूंयध्वम् ॥ यताम् हूयेताम् हूयन्ताम्