________________
३७
चिन्तन हैम संस्कृत धातु रूप कोश [७३ डी . गण-१ आत्म.63.
उडना
कर्तरि
कर्मणि डये डयावहे डयामहे डीये डीयावहे डीयामहे डयसे डयेथे डयध्वे डीयसे डीयेथे डीयध्वे डयते . डयेते डयन्ते डीयते डीयेते डीयन्ते अडये अडयावहि अडयामहि अडीये अडीयावहि अडीयामहि अडयथाः अडयेथाम् अडयध्वम् अडीयथाः अडीयेथाम् अडीयध्वम् अडयत अडयेताम् अडयन्त ||अडीयत अडीयेताम् अडीयन्त डयेय डयेवहि डयेमहि डीयेय डीयेवहि डीयेमहि डयेथाः डयेयाथाम् डयेध्वम् .. ||डीयेथाः डीयेयाथाम् डीयेध्वम् डयेत डयेयाताम् डयेरन् । डीयेत डीयेयाताम् डीयेरन् डयै डयावहै डयामहै डीयै डीयावहै डीयामहै डयस्व डयेथाम् डयध्वम् डीयस्व डीयेथाम् डीयध्वम् डयताम् डयेताम् डयन्ताम् डीयताम् डीयेताम् डीयन्ताम् ७४ उद् + डी गण-१ आत्म. ७७.
उडना
उड्डये उड्डयावहे उड्डयामहे उड्डीये उड्डीयावहे उड्डीयामहे उड्डयसे उड्डयेथे उड्डयध्वे || उड्डीयसे उड्डीयेथे उड्डीयध्वे उड्डयते उड्डयेते उड्डयन्ते | उड्डीयते उड्डीयेते उड्डीयन्ते उदडये उदडयावहि उदडयामहि उदडीये उदडीयावहि उदडीयामहि उदडयथाः उदडयेथाम् उदडयध्वम् |उदडीयथाः उदडीयेथाम् उदडीयध्वम् उदडयत उदडयेताम् उदडयन्त उदडीयत उदडीयेताम् उदडीयन्त उड्डयेय उड्डयेवहि उड्डयेमहि उड्डीयेय उड्डीयेवहि उड्डीयेमहि उड्डयेथाः उड्डयेयाथाम् उड्डयेध्वम् ||उड्डीयेथाः उड्डीयेयाथाम् उड्डीयेध्वम् उड्डयेत उड्डयेयाताम् उड्डयेरन् । उड्डीयेत उड्डीयेयाताम् उड्डीयेरन् उड्डयै उड्डयावहै उड्डयामहै उड्डीयै उड्डीयावहै उड्डीयामहै उड्डयस्व उड्डयेथाम् उड्डयध्वम् ||उड्डीयस्व उड्डीयेथाम् उड्डीयध्वम् उड्डयताम् उड्डयेताम् उड्डयन्ताम् उड्डीयताम् उड्डीयेताम् उड्डीयन्ताम्