________________
३६.
चिन्तन हैम संस्कृत धातु रूप कोश वन्द् गण-१ आत्म. वहन ४२y, isg.
वंदन करना कर्तरि
कर्मणि वन्दे
वन्दावहे वन्दामहे वन्द्ये वन्द्यावहे वन्द्यामहे वन्दसे वन्देथे वन्दध्वे ||वन्द्यसे वन्द्येथे ' वन्द्यध्वे वन्दते वन्देते वन्दन्ते वन्द्यते वन्द्येते वन्द्यन्ते अवन्दे अवन्दावहि अवन्दामहि ||अवन्द्ये अवन्द्यावहि . अवन्द्यामहि अवन्दथाः अवन्देथाम् अवन्दध्वम् ||अवन्द्यथाः अवन्द्येथाम् अवन्द्यध्वम् अवन्दत अवन्देताम् अवन्दन्त । [अवन्धत अवन्द्येताम् अवन्द्यन्त वन्देय वन्देवहि वन्देमहि वन्द्येय वन्द्येवहि वन्द्येमहि वन्देथाः वन्देयाथाम् वन्देध्वम् वन्द्येथाः वन्द्येयाथाम् वन्द्यध्वम् वन्देत वन्देयाताम् वन्देरन् वन्द्येत . वन्द्येयाताम् वन्द्येरन् वन्दै वन्दावहै वन्दामहै वन्द्यै वन्द्यावहै वन्द्यामहै वन्दस्व वन्देथाम् वन्दध्वम् |वन्द्यस्व वन्द्येथाम् वन्द्यध्वम् वन्दताम् वन्देताम् वन्दन्ताम् वन्द्यताम् वन्द्येताम् वन्द्यन्ताम् (७२ वृध् गण-१ आत्म. १५g.
बढना वर्धे वर्धावहे वर्धामहे वृध्ये वृध्यावहे वृध्यामहे वर्धसे वर्धेथे वर्धध्वे वृध्यसे . वृध्येथे , वृध्यध्वे वर्धते वर्धेते वर्धन्ते वृध्यते वृध्येते वृध्यन्ते अवधै अवर्धावहि अवर्धामहि अवृध्ये अवृध्यावहि अवृध्यामहि अवर्धथाः अवर्धेथाम् अवर्धध्वम् अवृध्यथाः अवृध्येथाम् अवृध्यध्वम् अवर्धत अवर्धेताम् अवर्धन्त अवृध्यत अवृध्येताम् अवृध्यन्त
वर्धेवहि वर्धेमहि वृध्येय वृध्येवहि वृध्येमहि वर्धथाः वर्धयाथाम् वर्धेध्वम् वृध्येथाः वृध्येयाथाम् वृध्येध्वम् वर्धेत वर्धयाताम् वधैरन् वृध्येत वृध्येयाताम् वृध्येरन्
वर्धावहै वर्धामहै वृध्यै वृध्यावहै वृध्यामहै वर्धस्व वर्धेथाम् वर्धध्वम् वृध्यस्व वृध्येथाम् • वृध्यध्वम् वर्धताम् वर्धेताम् वर्धन्ताम् वृध्यताम् वृध्येताम् वृध्यन्ताम् ।
वर्धेय
वर्धे