________________
३५
चिन्तन हैम संस्कृत धातु रूप कोश ६९ | वि + रम् गण-२ | पर. [विरम, 42sj, विराम देवो.
अटकना, विराम लेना कर्तरि
कर्मणि विरमामि विरमावः विरमामः । विरम्येविरम्यावहे विरम्यामहे विरमसि विरमथः विरमथ विरम्यसे विरम्येथे विरम्यध्वे विरमति विरमतः विरमन्ति ||विरम्यते विरम्येते विरम्यन्ते | व्यरमम् व्यरमाव व्यरमाम व्यरम्ये व्यरम्यावहि व्यरम्यामहि व्यरमः
व्यरमतम् व्यरमत ||व्यरम्यथाः व्यरम्येथाम् व्यरम्यध्वम् व्यरमत् व्यरमताम् . व्यरमन् । व्यरम्यत व्यरम्येताम् व्यरम्यन्त विरमेयम् विरमेव विरमेम विरम्येय विरम्येवहि विरम्येमहि विरमेः विरमेतम्, विरमेत |विरम्येथाः विरम्येयाथाम् विरम्यध्वम् विरमेत् विरमेताम् विरमेयुः ॥विरम्येत विरम्येयाताम् विरम्येरन् विरमाणि विरमाव विरमाम विरम्यै विरम्यावहै विरम्यामहै विरम . विरमतम् विरमतः विरम्यस्व विरम्येथाम् विरम्यध्वम् विरमतु विरमताम् विरमन्तु विरम्यताम् विरम्येताम् विरम्यन्ताम् ७० अस्. गण-१| पर. डोवु.
होना
भूये
अस्मि असि अस्ति | आसम् आसीः आसीत् स्याम् स्याः स्यात् असानि
स्वः
स्मः स्थः . स्थ स्तः सन्ति आस्व . आरम आस्तम् अस्त आस्ताम् आसन् स्याव सयाम स्यतम् स्यात
भूयावहे . भूयामहे भूयसे . भूयेथे भूयध्वे भूयते भूयेते भूयन्ते अभूये अभूयावहि अभूयामहि अभूयथाः अभूयेथाम् अभूयध्वम् अभूयत अभूयेताम् अभूयन्त भूयेय भूयेवहि भूयेमहि
भूयेयाथाम् भूयेध्वम् भूयेत भूयेयाताम् भूयेरन्
भूयावहै भूयामहै भूयस्व भूयेथाम् भूयध्वम् भूयताम् भूयेताम् भूयन्ताम्
भूयेथाः
स्याताम्
स्युः
असाम
एधि
असाव स्तम् स्ताम्
स्त
अस्तु
सन्तु