________________
७५ भाष
३८
चिन्तन हैम संस्कृत धातु रूप कोश गण-१ आत्म. मा ४२j, पोल.
भाषण करना, बोलना कर्तरि
कर्मणि भाषे .. भाषावहे भाषामहे |भाष्ये भाष्यावहे भाष्यामहे भाषसे भाषेथे भाषध्वे भाष्यसे भाष्येथे भाष्यध्वे भाषते भाषेते भाषन्ते भाष्यते. भाष्येते. . भाष्यन्ते अभाषे अभाषावहि अभाषामहि अभाष्ये अभाष्यावहि अभाष्यामहि अभाषथाः अभाषेथाम् अभाषध्वम् |अभाष्यथाः अभाष्येथाम् अभाष्यध्वम् अभाषत अभाषेताम् अभाषन्त अभाष्यत अभाष्येताम् अभाष्यन्त भाषेय भाषेवहि भाषेमहि । भाष्येय भाष्येवहि भाष्येमहि भाषेथाः भाषेयाथाम् भाषेध्वम् भाष्येथाः भाष्येयाथाम् भाष्येध्वम् भाषेत भाषेयाताम् भाषेरन् भाष्येत . भाष्येयाताम् भाष्येरन् भाषै. भाषावहै भाषामहै भाष्य भाष्यावहै भाष्यामहै भाषस्व भाषेथाम् भाषध्वम् भाष्यस्व भाष्येथाम् भाष्यध्वम् भाषताम् भाषेताम् भाषन्ताम् भाष्यताम् भाष्येताम् भाष्यन्ताम् ७६ रम् गण-१ आत्म. २भयु.
खेलना
रमामहे रमध्ये
रमसे
रमन्ते
अरमामहि अरमध्वम् अरमन्त
रमावहे
रमेथे रमते रमेते अरमे अरमावहि अरमथाः अरमेथाम् अरमत अरमेताम्
रमेवहि रमेथाः रमेयाथाम् रमेत रमेयाताम्
रमावहै रमस्व रमेथाम् रमताम् रमेताम्
रम्ये . रम्यावहे रम्यामहे रम्यसे रम्येथे ' रम्यध्वे रम्यते रम्येते . रम्यन्ते ॥अरम्ये अरम्यावहि अरम्यामहि ||अरम्यथाः अरम्येथाम् अरम्यध्वम्
अरम्यत अरम्येताम् अरम्यन्त रम्येय रम्येवहि रम्येमहि रम्येथाः रम्येयाथाम् रम्येध्वम् रम्येत रम्येयाताम् रम्येरन् रम्यै . रम्यावहै . रम्यामहै रम्यस्व रम्येथाम् रम्यध्वम् रम्यताम् रम्येताम् रम्यन्ताम्
रमेय
रमेमहि
रमै
रमेध्वम् रमेरन् रमामहै रमध्वम् रमन्ताम्