________________
13९
लभे
चिन्तन हैम संस्कृत धातु रूप कोश ७७ लम् -गण-१ आत्म. भगqj, पाम, प्राH २j.
प्राप्त करना, पाना कर्तरि
. कर्मणि लभावहे लभामहे । लभ्ये लभ्यावहे लभ्यामहे लभसे लभेथे लभध्वे लभ्यसे लभ्येथे लभ्यध्वे लभते . लभेते लभन्ते लभ्यते लभ्येते लभ्यन्ते अलभे अलभावहि अलभामहि अलभ्ये अलभ्यावहि अलभ्यामहि अलभथाः अलभेथाम् अलभध्वम् ||अलभ्यथाः अलभ्येथाम् अलभ्यध्वम् अलभत अलभेताम् अलभन्त । अलभ्यत अलभ्येताम् अलभ्यन्त लभेय लभेवहि लभेमहि लभ्येय लभ्येवहि लभ्येमहि लभेथाः लभेयाथाम् लभेध्वम् । लभ्येथाः लभ्येयाथाम् लभ्येध्वम् लभेत लभेयाताम् लभेरन् लभ्येत लभ्येयाताम् लभ्येरन् लभै . लभावहै लभामहै .. लभ्यै . लभ्यावहै लभ्यामहै लभस्व. लभेथाम् लभध्वम् लभ्यस्व लभ्येथाम् लभ्यध्वम् लभताम् लभेताम् लभन्ताम् . लभ्यताम् लभ्येताम् लभ्यन्ताम् [७८ वृत् गण-१ आत्म. [पतयु, डो.
विद्यमान होना, होना विर्ते वर्तावहे वर्तामहे वृत्ये . वृत्यावहे
वृत्यामहे वर्तसे वर्तेथे वर्तध्वे वृत्यसे वृत्येथे वृत्यध्वे वर्तते वर्तेते . वर्तन्ते वृत्यते वृत्येते अवर्ते अवतावहि अवर्तामहि अवृत्ये अवृत्यावहि अवृत्यामहि अवर्तथाः अवर्तेथाम् अवर्तध्वम् |अवृत्यथाः अवृत्येथाम् अवृत्यध्वम् अवर्तत अवर्तेताम् अवर्तन्त अवृत्यत अवृत्येताम् अवृत्यन्त
वर्तेवहि वर्तेमहि वृत्येय वृत्येवहि वृत्येमहि वर्तेथाः वर्तेयाथाम् वर्तेध्वम् वृत्येथाः वृत्येयाथाम् वृत्येध्वम् वर्तेत .
वर्तेयाताम् वर्तेरन् वृत्येत वृत्येयाताम् वृत्येरन् वर्तावहै वर्तामहै
वृत्यै
वृत्यावहै वृत्यामहै वर्तेथाम् वर्तध्वम् वृत्यस्व वृत्येथाम् वृत्यध्वम् वर्तताम् वर्तेताम् वर्तन्ताम् वृत्यताम् वृत्येताम् वृत्यन्ताम्
वृत्यन्ते
विर्तेय
वर्तस्व