________________
४०
७९
प्र + वृत्
गण- १ आत्म प्रवर्तयुं.
कर्तर
प्रवर्ते
प्रवर्तावहे
प्रवर्तसे प्रवर्तेथे
प्रवर्तते
प्रवर्तेते
प्रवर्तमान होना, होना
प्रवर्तामहे
प्रवर्तध्वे
प्रवर्तन्ते
चिन्तन हैम संस्कृत धातु रूप कोश
प्रवर्तेय प्रवर्तेवहि प्रवर्तेमहि
प्रवर्तेथाः प्रवर्तेयाथाम् प्रवर्तेध्वम्
प्रवर्तेत
प्रवर्तेयाताम् प्रवर्तेरन्
प्रवृत्ये
प्रवृत्य से
प्रवृत्यते
प्रावर्ते
प्रावर्तावहि प्रावर्तामहि प्रावृत्ये प्रावर्तथाः प्रावर्तेथाम् प्रावर्तध्वम् प्रावृत्यथाः प्रावर्तत प्रावर्तेताम् प्रावर्तन्त प्रावृत्यत
कर्मणि
प्रवृत्यांव
प्रवृत्यामहे
प्रवृत्येथे
प्रवृत्यध्वे
प्रवृत्येते प्रवृत्यन्ते
प्रावृत्यावहि प्रावृत्यामहि प्रावृत्येथाम् प्रावृत्यध्वम् प्रावृत्येताम् प्रावृत्यन्त
प्रवृत्येय
प्रवृत्येवहि प्रवृत्येमहि प्रवृत्येयाथाम् प्रवृत्येध्वम्
प्रवृत्येथाः
प्रवृत्येत
प्रवृत्येयाताम् प्रवृत्येरन् : प्रवृत्यावहै प्रवृत्यामहै
प्रवर्ताव है प्रवर्तामहै
प्रवृत्यै
प्रवर्ते प्रवर्तस्व प्रवर्तेथाम् प्रवृत्यस्व प्रवृत्येथाम् प्रवृत्यध्वम् प्रवर्तताम् प्रवर्तेताम् प्रवर्तन्ताम् प्रवृत्यताम् प्रवृत्येताम् प्रवृत्यन्ताम्
प्रवर्तध्वम्
८० परि + वृत् गण- १ आत्म परिवर्तन थयुं, इ२.
परिवर्तन करना
परिवर्ते परिवर्तवहे परिवर्तामहे परिवृत्ये परिवृत्यावहे परिवृत्यामहे परिवर्तसे परिवर्तेथे परिवर्तध्वे परिवृत्यसे परिवृत्येथे परिवृत्यध्वे परिवर्तते परिवर्तेते परिवर्तन्ते परिवृत्यते परिवृत्येते परिवृत्यन्ते पर्यवर्ते पर्यवर्तवहि पर्यवर्तीमहि पर्यवृत्ये पर्यवृत्यावहि पर्यवृत्यामहि पर्यवर्तथाः पर्यवर्तेथाम् पर्यवर्तध्वम् पर्यवृत्यथाः पर्यवृत्येथाम् पर्यवृत्यध्वम् पर्यवर्तत पर्यवर्तेताम् पर्यवर्तन्त पर्यवृत्यत पर्यवृत्येताम् पर्यवृत्यन्त परिवर्तेय परिवर्तेवहि परिवर्तेमहि परिवृत्येय परिवृत्येवहि परिवृत्येमहि परिवर्तेथाः परिवर्तेयाथाम् परिवर्तेध्वम् परिवृत्येथाः परिवृत्येयाथाम् परिवृत्येध्वम् परिवर्तेत परिवृत्येत परिवृत्येयाताम् परिवृत्येरन् परिवर्ते परिवर्ताव है परिवर्तामहै परिवृत्यै परिवृत्यावहै परिवृत्यामहै परिवर्तस्व परिवर्तेथाम् परिवर्तध्वम् परिवृत्यस्व परिवृत्येथाम् परिवृत्यध्वम् परिवर्तताम् परिवर्तेताम् परिवर्तन्ताम् परिवृत्यताम् परिवृत्येताम् परिवृत्यन्ताम्
परिवर्तेयाताम् परिवर्तेरन्
·