________________
व्यावहे द्रूयेथे
यसे
द्रूयन्ते
द्रवेयम्
द्र्यामहै
द्रव
चिन्तन हैम संस्कृत धातु रूप कोश ६१ दु. गण-१ पर. inj, २j.
भीजाना कर्तरि
कर्मणि द्रवामि द्रवावः द्रवामः
यामहे द्रवसि द्रवथः द्रवथ
यध्वे द्रवति द्रवतः । द्रवन्ति द्रूयते द्रूयेते अद्रवम् अद्रवाव अद्रवाम अद्र्ये अद्र्यावहि अद्र्यामहि अद्रवः अद्रवतम् अद्रवत अद्रूयथाः । अद्रूयेथाम् अद्रूयध्वम् अद्रवत अद्रवताम् अद्रवन् अद्रूयत अद्र्येताम् अद्रूयन्त द्रवेव द्रवेम
येय
द्रूयेवहि येमहि द्रवेः द्रवेतम् . द्रवेत येथाः दूयेयाथाम् येध्वम् द्रवेत् द्रवेताम् द्रवेयुः येत येयाताम् येरन् द्रवाणि द्रवाव द्रवाम यै द्रूयावहै
द्रवतम् . द्रवत यस्व . येथाम् द्र्यध्वम् द्रवतु द्रवताम् . द्रवन्तु
यताम् द्रूयेताम् द्रूयन्ताम् (६२ | रट् गण-१/पर. १.२७, २८g, मयु, २८+ २j.
__ रोना, रटना, पढना, रटन करना
रटावः रटामः रट्ये रट्यावहे . रट्यामहे रटसि रटथः . रटथरट्यसे . रट्येथे रट्यध्वे रटति रटतः रटन्ति रट्यते रट्येते रट्यन्ते अरटम् अरटाव अरटाम अरट्ये अरट्यावहि अरट्यामहि अरट: अरटतम् अरटत ||अरट्यथाः अरट्येथाम् अरट्यध्वम् अरटत् अरटताम् अरटन् ||अरट्यत अरट्येताम् अरट्यन्त रटेव रटेम रट्येय रट्येवहि रट्येमहि
रटेत रट्येथाः रट्येयाथाम् रट्यध्वम् रटेताम् रटेयुः रट्येत रट्येयाताम् रट्येरन् रटाव रटाम रट्यै रट्यावहै रट्यामहै
रटतम् रटत |रट्यस्व रट्येथाम् रट्यध्वम् रटतु रटताम् रटन्तु रट्यताम् रट्येताम् रट्यन्ताम्
रटामि .
रटेयम्
रटेतम्
रट