________________
|३२
चिन्तन हैम संस्कृत धातु रूप कोश
६३ तप
गण-१ पर.
५g.
तपना
तपामः
तपेयम्
कर्तरि
कर्मणि तपामि तपावः
तप्ये तप्यावहे तप्यामहे तपसि
तपथः तपथ |तप्यसे तप्येथे . तप्यध्वे तपति तपतः तपन्ति |तप्यते तप्येते तप्यन्ते अतपम् अतपाव अतपाम अतप्ये अतप्यावहिं अतप्यामहि अतपः अतपतम् अतपत |अतप्यथाः अतप्येथाम् अतप्यध्वम् अतपत् अतपताम् अतपन् अतप्यत अतप्येताम् अतप्यन्त
तपेव तपेम तप्येय तप्येवहि तप्येमहि तपेः .. तपेतम् तपेत तप्येथाः तप्येयाथाम् तप्येध्वम् तपेत् तपेताम् तपेयुः (तप्येत . तप्येयाताम् तप्येरन् तपानि तपाव तपाम तप्यै तप्यावहै तप्यामहै तप
तपतम् तपत तप्यस्व तप्येथाम् तप्यध्वम् तपतु तपताम् तपन्तु तप्यताम् तप्यताम् तप्यन्ताम् (६४ वाञ्छ् गण-१ पर. Ji७j, ७'.
इच्छा करना । वाञ्छामि वाञ्छावः वाञ्छामः . वाञ्छ्ये वाञ्छ्यावहे वाञ्छ्यामहे वाञ्छसि वाञ्छथः वाञ्छथ वाञ्छ्यसे वाञ्छ्येथे वाञ्छ्यध्वे वाञ्छति वाञ्छतः । वाञ्छन्ति वाञ्छयते वाञ्छयेते - वाञ्छयन्ते अवाञ्छम् अवाञ्छाव अवाञ्छाम अवाञ्छ्ये अवाञ्छ्यावहि अवाञ्छ्यामहि अवाञ्छः अवाञ्छतम् अवाञ्छत ||अवाञ्छ्यथाः अवाञ्छ्येथाम् अवाञ्छ्यध्वम् अवाञ्छत् अवाञ्छताम् अवाञ्छन् अवाञ्छ्यत अवाञ्छ्येताम् अवाञ्छ्यन्त वाञ्छेयम् वाञ्छेव वाञ्छेम वाञ्छ्येय वाञ्छ्येवहि वाञ्छ्येमहि वाञ्छेः वाञ्छेतम् वाञ्छेत वाञ्छ्येथाः वाञ्छ्येयाथाम् वाञ्छ्येध्वम् वाञ्छेत् वाञ्छेताम् वाञ्छेयुः वाञ्छ्येत वाञ्छ्येयाताम् वाञ्छ्येरन् वाञ्छानि वाञ्छाव वाञ्छाम वाञ्छ्यै वाञ्छ्यावहै वाळ्यामहै वाञ्छ वाञ्छतम् वाञ्छत वाञ्छ्यस्व वाञ्छ्येथाम्. वाञ्छ्यध्वम् वाञ्छतु वाञ्छताम् वाञ्छन्तु वाञ्छ्यताम् वाञ्छ्येताम् वाञ्छ्यन्ताम्