________________
३३
फलेयम्
चिन्तन हैम संस्कृत धातु रूप कोश [६५ फल् .. गण-१ पर. ३ng.
फलना - पुष्पित होना कर्तरि
कर्मणि फलामि फलावः फलामः ॥फल्ये फल्यावहे फल्यामहे फलसि फलथः फलथ |फल्यसे फल्येथे फल्यध्वे फलति फलतः फलन्ति ||फल्यते फल्येते फल्यन्ते अफलम् अफलाव अफलाम ॥अफल्ये अफल्यावहि अफल्यामहि अफलः अफलतम् अफलत || अफल्यथाः अफल्येथाम अफल्यध्वम अफलत् अफलताम् अफलन् अफल्यत अफल्येताम् अफल्यन्त
फलेव फलेम (फल्येय फल्येवहि फल्येमहि फलेः फलेतम् फलेत ||फल्येथाः फल्येयाथाम् फल्येध्वम् फलेत् फलेताम् फलेयुः |फल्येत फल्येयाताम् फल्येरन् फलानि फलाव फलाम |फल्यै फल्यावहै फल्यामहै |फल. फलतम् फलत ||फल्यस्व फल्येथाम् फल्यध्वम्
फलताम् फलन्तु फल्यताम् फल्येताम् फल्यन्ताम् ६६ सद् (सीद) गण-१ पर.. | Alaj, हुमी थj.
दुःखी होना, खिन्न होना सीदामि सीदावः सीदामः ॥सद्ये सद्यावहे सद्यामहे सीदसि सीदथः सीदथ सद्यसे . सद्येथे सद्यध्वे सीदति . सीदतः . सीदन्ति सद्यते सोते सद्यन्ते असीदम् .. असीदाव. असीदाम | असद्ये असद्यावहि असद्यामहि असीदः . असीदतम् - असीदत ||असद्यथाः असद्येथाम् असद्यध्वम् असीदत् . असीदताम् असीदन् ||असद्यत असद्येताम् असद्यन्त (सीदेयम् । सीदेव सीदेम सद्येय सद्येवहि सद्येमहि सीदेः सीदेतम् . सीदेत ||सद्येथाः सद्येयाथाम् सद्यध्वम् सीदेत् सीदेताम् सीदेयुः ||सद्येत सद्येयाताम् सोरन् सीदानि सीदाव सीदाम सधै सद्यावहै सद्यामहै सीद सीदतम् सीदत ||सद्यस्व सद्येथाम् सद्यध्वम् सीदतु . सीदताम् सीदन्तु । ||सद्यताम् सद्येताम् सद्यन्ताम्
फलतु