Book Title: Chintan Haim Sanskrit Dhatu Rupkosh
Author(s): Haresh L Kubadiya
Publisher: Haresh L Kubadiya
View full book text
________________
कर्मणि
२२)
चिन्तन हैम संस्कृत धातु रूप कोश ४३ गम् (गच्छ) गण-१ पर. गमन २y, ४.
गमन करना, जाना
कर्तरि | गच्छामि गच्छावः गच्छामः गम्ये गम्यावहे गम्यामहे गच्छसि गच्छथः
गम्यसे गम्येथे गम्यध्वे गच्छति । गच्छतः गच्छन्ति गम्यते. गम्येते. . गम्यन्ते अगच्छम् अगच्छाव अगच्छाम अगम्ये. अगम्यावहि अगम्यामहि अगच्छ: अगच्छतम् अगच्छत |अगम्यथाः अगम्येथाम् अगम्यध्वम् अगच्छत् अगच्छताम् अगच्छन् अगम्यत अगम्येताम् अगम्यन्त गच्छेयम् गच्छेव गच्छेम गम्येय गम्येवहि गम्येमहि गच्छेः गच्छेतम् गच्छेत ||गम्येथाः गम्येयाथाम् गम्येध्वम् गच्छेत् गच्छेताम् गच्छेयुः ||गम्येत . गम्येयाताम् गम्येरन् गच्छानि गच्छाव गच्छाम गम्यै गम्यावहै गम्यामहै गच्छ गच्छतम् गच्छत ||गम्यस्व गम्येथाम् गम्यध्वम् गच्छतु गच्छताम् गच्छन्तु गम्यताम् गम्येताम् गम्यन्ताम् [४४ आ + गम् गण-१ पर. आपy.
आना
आगच्छामि आगच्छावः आगच्छामः। आगम्ये आगम्यावहे आगम्यामहे आगच्छसि आगच्छथः आगच्छथ | आगम्यसे. आगम्येथे आगम्यध्वे आगच्छति आगच्छतः आगच्छन्ति आगम्यते आगम्येते आगम्यन्ते आगच्छम् आगच्छाव आगच्छाम आगम्ये आगम्यावहि आगम्यामहि आगच्छः आगच्छतम् आगच्छत || आगम्यथाः आगम्येथाम् आगम्यध्वम् अआगच्छत् आगच्छताम् आगच्छन् आगम्यत आगम्येताम् आगम्यन्त आगच्छेयम् आगच्छेव आगच्छेम || आगम्येय आगम्येवहि आगम्येमहि आगच्छेः आगच्छेतम् आगच्छेत आगम्येथाः आगम्येयाथाम् आगम्येध्वम् आगच्छेत् आगच्छेताम् आगच्छेयुः आगम्येत आगम्येयाताम् आगम्येरन् आगच्छानि आगच्छाव आगच्छाम आगम्यै आगम्यावहै आगम्यामहै आगच्छ आगच्छतम् आगच्छत आगम्यस्व आगम्येथाम् आगम्यध्वम् आगच्छतु आगच्छताम् आगच्छन्तु आगम्यताम् आगम्येताम् आगम्यन्ताम्
Page Navigation
1 ... 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150