Book Title: Chaturvinshatika
Author(s): Hiralal R Kapadia
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 286
________________ चतुर्विशतिकापद्यानामकारादिवर्णक्रमः पद्याङ्कः पद्यप्रतीकम् ८३ जिनशासनं विजयते ७५ जिनस्य भारती तमो२६ जिनांही नौमि यो जुष्टा९२ जिनार्चनरतः श्रितो मदकलं न तुल्यस्यद ७४ जैन जन्म धियं वर्ग४३ जैनमुपमानरहितं ७१ जैन्यव्याद् वाक् सतां दत्त त (२) १६ तन्वाऽजमहादलाभया ७० त्रिलोकीं फलयन् पातु तास) पघाङ्कः पद्यप्रतीकम् अ (१०) २४ अध्यास्त या कनकरुक् सितवारणेशं ४७ अनादिनिधनाऽदीना ११ अपेतनिधनं धनं बुधजनस्य शान्तापदं १३ अभयीकृतभीतिमज्जनः ३० अवन्तु भवतो भवात् कलुषधासकादर्पकाः ५५ अवन्त्यखिलविष्टपाश्रितसभाजनासूमृता ३५ अवमसंतमसं ततमानयत् ९१ अशक्यनुतिकं हरेरपि भवादिनिर्धा(दो)रणे ३२ अशिश्रियत याऽम्बुजं धृतगदाक्षमालाऽपवान् ६. भसिफलकमणिश्रीकुण्डिकास्तिकाऽलं आ (३) ४२ आनन्दितभव्यजनं २८ आरूढा गरुडं हेमा२५ आशास्ते यः स्तवै युष्मा __ क (७) ७३ करोतु नो मलिजिनः ३४ कलशकुन्तशकुन्तवराङ्कित१७ कुर्वन्तमुरुप्रभं जनं ५ कुसुमबाणचमूभिरपीडित६ कृतवतोऽसुमतां शरणान्वयं ७ कृतसमस्तजगच्छुभवस्तुता ८७ कृतसुमतिबलर्द्धिध्वस्तरुग्मृत्युदोषं घ (१) ६८ घण्टेन्द्रशस्त्रं सफलाक्षमालं च (१) ८५ चिरपरिचितलक्ष्मी प्रोज्य सिद्धौ रतारा २ दारिद्यमद्रिसमविग्रहतापनीय९५ दोषो दोपोरुसिन्धुप्रतरणविधिषु न्यायशस्या यशस्याः ध (१) ६४ धत्ते गदाक्षमिह पतिताजनस्य ९३ न त्वा नखाऽपवर्गप्रगुणगुरुगुणवातमुद्भूतमुभू८९ नमामि जिनपार्श्व! ते शमितविग्रहं विग्रहं ९ नमो भुवनशेखरं दधति देवि ! ते बन्दिता१ नमेन्द्रमौलिगलितोत्तमपारिजात४९ निजमहिमविजितकमलं ५६ निजाङ्गलतयोज्वला विशदबन्धुजीवाभया ५३ निरेति गदवल्लरीगुपिलजन्मकान्तारतः ३९ पटुरितिमिरौघव्याहतावर्यमेव ५९ परसमयरिपूणां संसदो दारहेतौ ५२ पविमुशलकरा लाभ १८ पोतत्वं वै भवोदधौ ७८ प्रतिजिनं क्रमवारिसहाणि नः १९ छिन्ते भववासराम या ज (११) ७९ जयति तत् समुदायमयं दृशा३६ जयति सायतिसामकृदन्विता ७७ जयसि सुव्रत। भव्यशिखण्डिना८८ जिनवचसि कृतास्था संश्रिता कम्रमानं ५४ भवन्ति न यदानता वरविधावलीकाननाः २९ भवोद्भवतृषां भृशं कृतशिवप्रपं चामरैः ६१ भव्यैः कथञ्चिदतिदुःखगभीरवापे| ४. भ्रमति भुवि महिण्या याऽऽमहासिन्धु नाना Jain Education International For Private & Personal Use Only www.jainelibrary.org


Page Navigation
1 ... 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348