Book Title: Chaturvinshatika
Author(s): Hiralal R Kapadia
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 298
________________ ૧૯૨ चतुर्विंशतिका. "यामः स्वस्ति तवास्तु रोहणगिरे! मत्तः स्थितिं प्रच्युता वर्तिष्यन्त इमे कथं कथमिति स्वप्नेऽपि मैवं कृथाः । श्रीमंस्ते मणयो वयं यदि भवल्लब्ध्रप्रतिष्ठास्तदा ते' शृङ्गारपरायणाः क्षितिभुजो मौलौ करिष्यन्ति नः॥१॥-शार्दूल. रुचिरचरणारक्ताः सक्ताः सदैव हि सद्गती परमकवयः काम्याः सौम्या वयं धवलच्छदाः । गुणपरिचयोद्धर्षाः सम्यग् गुणातिशयस्पृशः क्षितिप! तव भोऽभ्यर्ण तूर्ण सुँमानसमाश्रिताः ॥२॥"-हरिणी दिनैः कतिपयैर्गोंडदेशान्तर्विहरन् लक्षणावतीनाम्न्याः पुरो बहिरारामे समवासार्षीत् । तत्र पुरे धर्मो नाम राजा । स च गुणज्ञः । तस्य सभायो वाक्पतिनामा कविराजोऽस्ति। तेन सूरीणामागमनं लोकादवगतम् । ज्ञापितश्च राजा ।राज्ञा प्रवेशमहः कारितः । पूर्मध्ये सौधोपान्ते गुरुस्तुङ्गगृहे स्थितः । राजा नित्यं वन्दते । कवयो रञ्जिताश्च । प्रभावना प्रैधते स्म यशश्च कुन्दशुभ्रम् ॥ इतश्च यदा बप्पभटिः कृतविहारः प्रातः श्रीआमपार्श्व नायातः, तदा तेन सर्वत्रावलोकितः, न लब्धः। जातो विलक्षित आमः, 'यामः स्वस्ति तव०' इत्यादिकाव्यं दृष्टम् । वर्णा उपलक्षिताः । ध्रुवं स मां मुक्त्वाऽपगत एवेति निर्णीतम् ॥ अन्यदा बहिर्गतेन राज्ञा महाभुजङ्गमो दृष्टः । तं मुखे धृत्वा वाससाऽऽच्छाद्य सौधं गतः, कविवृन्दाय समस्यामर्पितवान् __"शस्त्र शास्त्रं कृषिविद्या, अन्यो यो येन जीवति ।" पूरिता सर्वैरपि, न तु नृपश्चमच्चकार हृदयाभिप्रायाकथनात् । तदा बप्पभहिं बाढं स्मृ. तवान् । सा हृदयसंवादिनी गीस्तत्रैव । अथ पटहमवीवदत् । तत्रेदमजूघुषत्-यो मम हृद्गता समस्यां पूरयति तस्मै सुवर्णटङ्ककलक्षं ददामि । तदा गोपगिरे तकारः कश्चिद् गौडदेशं गतः, स वप्पभटिसूरीणामने तत्समस्यापादद्वयं कथितवान् । सूरिणा पश्चिमार्ध पेठे "सुगृहीतं च कर्तव्यं, कृष्णसर्पमुखं यथा ॥ १॥"-अनु० स हि भगवान् षविकृतित्यागी सिद्धसारस्वतो गगनगमनशत्त्या विविधतीर्थवन्दनशक्तियुक्तः तस्य कियदेतत् ? । स द्यूतकारस्तस्य पादद्वयं गोपगिरौ श्रीआमाय निवेदित१ 'माम!' इत्यपि पाठः। २ 'के' इति पाठान्तरम् । ३ अस्य पमस्येदं स्थानं न समीचीनं, काव्यमेकं लिखित्वेत्युलेखात्, अस्य प्रस्तावस्तु धर्मनृपदेशनासमय इति प्रभावकचरित्रात् (पृ. १३९) प्रतिभाति । ४ 'सुमानससंमिताः' इति पाठः प्रभावकचरित्रे (पृ० १३९)। Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348