Book Title: Chaturvinshatika
Author(s): Hiralal R Kapadia
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 317
________________ श्रीयप्पभट्टिसूरिचरितम् ૨૧૧. ममायुः दिनद्वयमवशिष्यते, तस्मादनशनं शरणमिति विमृश्यासन्नस्था यतयो भाषिता:नन्नसूरिगोविन्दाचार्यो प्रति हितं ब्रूयात । श्रावकेभ्योऽपि मिथ्या दुष्कृतं ब्रूयात । परस्परममत्सरतामाद्रियध्वम् , क्रियाः पालयत, वालवृद्धान् लालयत । न वयं युष्मदीयाः, न यूयमस्मदीयाः । सम्बन्धाः कृत्रिमाः सर्वे । इति शिक्षयित्वाऽनशनस्थाः शमताप्रपन्नाः । "अर्हतस्त्रिजगद्वन्द्यान् , सिद्धान् विध्वस्तवन्धनान् । साधूंश्च जैनधर्म च, प्रपद्ये शरणं त्रिधा ॥ १॥-अनु० महाव्रतानि पश्चैव, पष्ठकं रात्रिभोजनम् । विराधितानि यत् तत्र, मिथ्यादुप्कृतमस्तु मे ॥२॥"-अनु० इति बुवाणा आसीना अदीनाः कालमकार्युः । श्रीवप्पभदिसूरीणां श्रीविक्रमादित्यादष्टशतवर्षेषु ( सं० ८००) गतेषु भाद्रपदशुक्लतृतीयायां रविदिने हस्तः जन्म, पञ्चनवत्यधिकेषु( सं० ८९५ ) गतेषु स्वर्गारोहणं, तदैव मोढेरके नन्नसूरीणामग्रे भारत्योक्तंभघद्गुरव (रुबान्धवा? ) ईशानदेवलोकं गताः । तत्र बाढं शोकः प्रससार । "शास्त्रज्ञाः सुवचोऽन्विता बहुजनस्याधारतामागताः __ सद्धत्ताः स्वपरोपकारनिरता दाक्षिण्यरत्नाकराः। सर्वस्याभिमता गुणैः परिवृता भूमण्डनाः सज्जनाः धातः! किं न कृतास्त्वया गतधिया कल्पान्तदीर्घायुषः? ॥१॥"-शार्दूल. वृद्धस्तु प्रबोधो दत्तः “हित्वा जीर्णं नवं देहं, लभते भो पुनर्नवम् । कृतपुण्यस्य मय॑स्य, मृत्युरेव रसायनम् ॥ १॥”-अनु० इति ॥ दुन्दुकेन सूरिभिः सह प्रहिताः सैनिकास्ते व्यावृत्य दुन्दुकपार्श्व गताः । सोऽपि पश्चात्तापानलेन दन्दह्यते स्म । भोजेनापि समातुलेन सूरिशिष्याणामन्येषामपि लोकानां मुखादवगतं यत् सूरय एवमर्थं तव पार्थ नाजग्मुः-मा स्मायमस्मदुपरोधशङ्काक्षुब्धचित्तः पितुः पार्श्वगतो मतेति कृपां दधुः । तदेतदाकर्ण्य भोजस्तथा पीडितो यथा वज्रपातेनापीड्यते, पितुरन्तिकं नागादसौ । एकदा मालिकः कश्चित् पूर्वमामराजभृत्यो विदेशे भ्रमित्वा भोजान्तिकमाययो पाटलीपुरे । तेनोक्तम्-देव! त्वमस्मत्स्वामिकुलप्रदीपः, मया विदेशे सद्गुरोमुखाद् विद्यैका लब्धा मातुलिङ्गी नाम, ययाऽभिमन्त्रितेन मातुलिङ्गेन हताः करिहरिप्राया अपि वलिनो नियन्ते, मानवानां तु का कथा? देव ! गृहाण त्वम् । भोजेन सा तस्मादादत्ता, प्रमाणिता, सत्या, चिन्तितकृत् । मालिको दानमानाभ्यां भोजेन रञ्जितः । मातुलाः सर्वे भोजेन विद्याशक्तिं प्रकाश्य तोपिताः। ते ऊचुः-यदीयं ते शक्तिस्तदा प्राभृतमिपेण मातुलिङ्गानि गृहीत्वा अस्माभिः सह पितुः समीपं व्रज । पितरं निपात्य राज्यं गृहाण । तद् रुरुचे भोजाय, चलितो बहुमातुलिङ्गशाली सन् , गतः पितु Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348