Book Title: Chaturvinshatika
Author(s): Hiralal R Kapadia
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 318
________________ ૨૧૨ चतुर्विशतिका. रं, कथापितं च-तात ! त्वं पूज्योऽहं शिशुः, त्वत्तो मरणं वा राज्यं वा सर्व रम्यं मे । राजा संतुष्टः, अहो विनीतः सुत आयातु इति विमृश्य आहूतो भोजः, सोऽपि ततो मध्यमागतः, एकासनस्थौ कण्टिकाराजौ मातुलिङ्गेन जघान, सम्यग् विद्या नान्यथा । उपविष्टो दुन्दुकराज्ये भोजः। तन्मातुला अतुल्यं तोषं दधुः । माता पद्मा प्रससाद । दुन्दुकेन धनहरणग्रासोद्दालादिना दूनचरा राजन्यकाः पुनर्जातमात्मानं मेनिरे । महाजनो जिजीव, वर्णाः सर्वे उन्मेदुः । संसारसरोऽम्भोज भोज कमला भेजे । दोर्बलात् परिच्छदबलाच्च जगजिगाय ॥ अथ कृतज्ञतया मोढेर(क)पुरे नन्नसूरये विज्ञप्तिं दत्त्वा उत्तमनरानप्रैषीत् । ते गतास्तत्र, विज्ञप्तिर्दर्शिता, तैस्तत्र वाचिता नन्नसूरिगोविन्दाचार्याधैर्यधा-स्वस्ति श्रीमोढेरे परमगुरुश्रीनन्नसूरिगोविन्दसूरिपादान् गोपगिरिदुर्गात् श्रीभोजः परमजैनो विज्ञापयति यथाइह तावत् प्रज्ञागङ्गाहिमाद्रयः सामाचारीनारीसौभाग्यवर्धनमकरध्वजाः क्षितिपतिसदःकुमुदिनीश्वेतदीधितयो भारतीधर्मपुत्राः श्रीवप्पभदिसूरयस्त्रिदिवलोकलोचनलेह्यललितपुण्यलावण्यतामादधिरे, तत्स्थाने सम्प्रति दीर्घायुषो यूयं स्थ । दृष्ट्वैतां विज्ञप्ति प्रमाणेनात्र पादा अवधार्याः, (तद्) दृष्ट्वा भक्तिरहस्यं सूरयः ससङ्घाः सुतरां जहर्षः, सङ्घानुमत्या गोविन्दाचार्य मोढेरके मुक्त्वा श्रीनन्नसूरयो गोपगिरिमसरन् । भोजः पादचारेण ससैन्यः संमुखमायातः, गुरोः पादोदकं पपौ । उल्लसत्तृष्णो गिरं शुश्राव । स्थानस्थानमिलितजनहृदयसंघट्टचूरितहारिहारमौक्तिकधवलितराजपथं पुरं निनाय, सिंहासने निवेशयामास (तान्) । ततः मङ्गलं चकार नान्दीध्वनिः उत्सवाः नर्तनं आनन्दः तदानन्दमयो बभूव, तदादेशान् शुश्राव, तद्भक्तानात्मवद् अदर्शत् , मन्तुयुक्तान् विषवदीक्षांचके । तदुपदेशाजिनमण्डितां मेदिनीं विदधे । दुन्दुकस्य तादृग् मरणं स्मृत्वा कुपथेषु न रेमे । मथुराशत्रुञ्जयादिषु यात्रां चकार । एकादशवतानुचरणपूर्व राजर्षेर्यशांसि उद्दधार, चिरं राज्यं चकार । इत्येवं गोपगिरौ भोजो धर्म लालयामास, प्रजाः पालयामास, उदियाय च । अन्यैरपि पुण्यपुरुषैरेवं भाव्यम् ? ॥ ॥ इति श्रीवप्प भट्टिसूरिचरित्रं समाप्तम् ॥ १ प्रतिप्रान्तेऽयमुल्लेखः महोपाध्यायश्रीसकलचन्द्रशिष्यमहोपाध्यायश्रीशान्तिचन्द्र शिष्यगणिरतिचन्द्रेण लिपीकृतं (उदेपुरात् सार्धकोशे) देवालीनगरे। ग्रन्थानं ५५९ बप्पभटिचरित्रम् ॥ ॥शुभं भवतु ॥ संवत् १६५१ वृपे (वर्षे)॥ २ इदं चरित्रं श्रीराजशेखरसूरिप्रणीतचतुर्विंशतिप्रबन्धस्यैकतमः प्रबन्ध इति मुद्रितपुस्तकदर्शनेन तदनुवादावलोकनेन च प्रतिभाति । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348