Book Title: Chaturvinshatika
Author(s): Hiralal R Kapadia
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 322
________________ यशोवर्म ૨૧૬ चतुर्विंशतिका पृष्ठम् पतिः मूलपाठः पाठान्तरम् १८७ २६ बुद्धिः प्रलयं बुद्धिर्विलयं १८८ १३ यशोधर्म १८८ १८ स्वनामादि (म साक्षात् ) स्वनाम नामाददते अवते १८९-९० (त्वया निर्वासिता, स- तदा देवेन सपत्नीवचसा निष्कासिता सा प्रत्यानीयत । पुत्रा समानीयतां, राज्ञा राज्ञा सा स्वसौधमानायिता सपुत्रा गौरविता च । तुष्वाऽऽनीता) १९६१६-१८ ( सूरिभिर्धर्मनृपो गोप- सूरीश्वरो विलम्बाय प्रहरद्वयं कामपि कथामचीकथत् । गिरिगमनाय पृष्टः, ध- रसावतारः स कोऽपि जातो यो रम्भातिलोत्तमाप्रेक्षणीयमण प्रतिज्ञा स्मारिता, केऽपि दुर्लभः । आमो राजाऽमूल्यं कङ्कणं ग्रहणके मुक्त्वा सूरिभिस्तत्पूर्तिः स्थगीध- वेश्यागृहे उपित आसीत् । सा तु लक्षणापतेर्वारस्त्री । ररूपेणामागमनेनोक्ता, एकं कङ्कणमामो राजद्वारे मुञ्चन्नगात् । अपराह्ने राज्ञः प्रधानजन:) पार्थाद् बप्पभट्टिसूरिभिर्मुत्कलापितम्-देव! गोपगिरावामपार्श्वे यामः, अनुज्ञा दीयताम् । धर्मेण भणितम्-भवतामपि वाणी विघटते, भवद्भिर्भणितमभूत्-यदा तव दृष्टौ आमः समेत्यास्मानाह्वयति, तदा यामो नार्वाक् । तत् किं विस्मृतम् ? । जिह्वे कि वो द्वे स्त: ? । आचार्या जगदुः-श्रीधर्मदेव ! मम प्रतिज्ञा पूर्णा । राजाऽऽह-कथम् ?। सूरिर्वदति-आमो राजाऽत्र स्वयमागतस्तव दृष्टौ । राजाऽऽह-कथं ज्ञायते ? । सूरिः-यदा भवद्भिः पृष्टंभवतां स्वामी कीदृशः ? विशिष्टैस्तदा भणितम्-स्थगिकाधररूपः, तथा 'बीजउरा' शब्दोऽपि विमृश्यताम् , 'दोरा' शब्दोऽपि यो मयोक्तोऽभूत् , तस्मात् प्रतिज्ञा पूर्णा मे । अत्रान्तरे केनापि राजद्वारादामकङ्कणं नृपधर्महस्ते दत्तमामनामाङ्कितम् । द्वितीयं वेश्यया दत्तम् । तद् दृष्ट्वा नष्टसर्वस्वस्तह(?)न इव शुशोच-धिक मां यन्मया शत्रुः स्वगृहमायातो नार्चितो न च साधितः । धर्मेण मुत्कलिताः सूरयः पुरः कापि स्थितेनामेन सह जग्मुः । मार्गे गच्छता आमेन पुलीन्द्र एको जलाशयमध्ये जलं छगलवन्मुखेन पिबन् दृष्टः । आमराजेन सूरीणामने एत्योक्तम्"पसु जिम पुलिंदउ प3 पीयइ पंथिउ कवणिण कारणिण" Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348