Book Title: Chaturvinshatika
Author(s): Hiralal R Kapadia
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 334
________________ २२८ समासविग्रहः। तानि बहुविधानि 'बहुव्रीहिः', बहुविधानि च तानि जन्मानि च बहु० 'कर्मधारयः', बहुविधजन्मनां व्रातः बहु० 'तत्पुरुषः', बहुविधजन्मवाताज्जायते इति बहु० 'उपपद'समासः, बहुविधजन्मवातजं च तद् एनश्च बहु० 'कर्मधारयः', बहुविधजन्मजातजैनसः कृतोऽन्तो येन स बहु० 'बहुव्रीहिः' । कुत्सितं च तद् मतं च कुमतं 'कर्मधारयः', कुमतस्य विघातः कुमत. 'तत्पुरुषः', कृतः कुमतविघातो येन स कृत० 'बहुव्रीहिः ॥ ४०-महांश्चासौ सिन्धुश्च महा० 'कर्मधारयः', महासिन्धुं मर्यादीकृत्य आमहा० 'अव्ययीभावः' । नाना च ते कृताश्च नाना० 'कर्मधारयः', जिनानां गृहाणि जिन० 'तत्पुरुषः', जिनगृहाणां मालाः जिन 'तत्पुरुषः', सन्तश्च महाश्च सन्महाः 'कर्मधारयः', जिनगृहमालासु सन्महाः जिन 'तत्पुरुषः', नानाकृता जिनगृहमालासन्महा यया सा नाना० 'बहुब्रीहिः' कनकस्येव निभा यस्याः सा कनक० 'बहुव्रीहिः', वपुषः श्रीः वपुःश्रीः 'तत्पुरुषः, कनकनिभा वपुःश्रीर्यस्याः सा कनक०। साधिता आया यया सा साधि० 'बहुव्रीहिः'। पुरुषेषु दत्तं यस्याः सा पुरुषदत्ता। आधेर्भावः आधिता, आधितया सहिता साधिता 'बहुब्रीहिः', तस्याः साधि० ॥ ४१-मलेन सहिताः समलाः 'बहुव्रीहिः', बहुतमाश्च समलाश्च बहु० 'कर्मधारयः', विमलिता बहुतमसमला येन स विमलित० 'बहुव्रीहिः', तं विमलित० । प्रभाणां मण्डलं प्रभा० 'तत्पुरुषः', स्फुरत् च तत् प्रभामण्डलं च स्फुर० 'कर्मधारयः', स्फुरत्प्रभामण्डलेन अस्तं स्फुर. 'तत्पुरुषः', स्फुरत्प्रभामण्डलास्तं सन्तमसं येन स स्फुर० 'बहुव्रीहिः', तं स्फुर० । सकला चासौ श्रीश्च सकल० 'कर्मधारयः', सकलश्रिया श्रेयौ सकल. 'तत्पुरुषः', सकलश्रीश्रेयौ अंसौ यस्य स सकल० "बहुव्रीहिः', तं सकल । जिनानां ईश्वरः जिने० 'तत्पुरुषः', तं जिने ॥ ४२-भव्याश्च ते जनाः भव्य० 'कर्मधारयः', आनन्दिता भव्यजना येन तद् आन० 'बहुव्रीहिः', तद् आन० । धनं च तद् अधं च धना. 'कर्मधारयः', घनाघमेव धर्मः घना० 'कर्मधारयः', घनाघधर्मेण आर्ताः घना० 'तत्पुरुषः', शिशिरं च तत् शुभं च शिशिर० 'कर्मधारयः', शिशिरशुभं च तद् व्यजनं च शिशिर० 'कर्मधारयः', घनाघधर्मातानां शिशिरशुभव्यजनं घना० 'तत्पुरुषः', तद् घना० । जिनाश्च ते देवाश्च जिन० 'कर्मधारयः', क्रमयोः युगलं क्रम० 'तत्पुरुषः', जिनदेवानां क्रमयुगलं जिन० 'तत्पुरुषः', तत् जिन० । सन्तश्च ते गुणाश्च सद्० 'कर्मधारयः', तैः सद्गुणैः । न जिनत् अजिनत् 'नञ्तत्पुरुषः', तद् अजि० ॥ ___४३-जिनस्य इदं जैन, तत् जैनम् । उपमानेन रहितं उपमान० 'तत्पुरुषः', तद् उपमान । जगतः त्राणं जग० 'तत्पुरुषः', जगत्राणस्य कारि जग. 'तत्पुरुषः', तत् जग० । न हितं अहितं 'नञ्तत्पुरुषः', तद् अहितम् । सन् चासौ महिमा च सन्म० 'कर्मधारयः' सन्महिमानं करोतीति सन्म० 'उपपद'समासः तत् सन्म० । महान्ति च तानि कुमुदानि Jain Education International For Private & Personal Use Only www.jainelibrary.org


Page Navigation
1 ... 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348