Book Title: Chaturvinshatika
Author(s): Hiralal R Kapadia
Publisher: Jinshasan Aradhana Trust
View full book text
________________
Jain Education International
तत्कालीनकरग्रहग्रहविधावब्दे ह्यभूद् वैक्रमे । तिथ्याराधनकारणेन करुणो भेदस्तपागच्छजः । कारुण्यैकरसेन तेन गुरुणा सत्पट्टकाह्यादात्मनो बह्वडशेन निवारितः खकरखो - ष्ठेऽब्देऽपवादध्वना ॥ ६ ॥
(वसन्ततिलका)
तत्पट्टके बुवनभान्वभिधश्च सूरिः श्रीवर्धमानसुतपोनिधिकीर्तिधाम । न्याये विशारद इतीह जगत्पसिद्धो जातोऽतिवाक्पतिमति - मतिमच्छरण्यः ॥७ ॥
तस्याद्यशिष्यलघुबन्धुरथाब्जबन्धुतेजास्तपः श्रुतसमर्पणतेजसा सः । पंन्यासपद्मविजयो गणिराट् श्रियेऽस्तु ... क्षान्त्येसायकविदीर्णमहोपसर्गः ॥८ ॥
H
शिष्योऽस्य धीजलधिबोधनबद्धकक्षः वैराग्यदेशनविधौ परिपूर्णदक्षः सीमन्धरप्रभुकृपापरपात्रमस्तु श्री हेमचन्द्रभगवान् सततं प्रसन्नः ॥९॥
कारुण्यकम्रालयानां महनीयमुख्यानां महोमालिनां लोकोपकारचतुराणां वैराग्यदेशनादक्षाचार्यदेवश्रीमद्विजयहेमचन्द्रसूरीश्वराणां सदुपदेशेन श्री-जिनशासन आराधना ट्रस्ट विहिते श्रुतसमुद्धारकार्यान्वये प्रकाशितमिदं ग्रन्थरत्नं श्रुतभक्तितः ॥
वि. सं. २०६१
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 345 346 347 348