Book Title: Chaturvinshatika
Author(s): Hiralal R Kapadia
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 315
________________ श्रीबप्पट्टिसरिचरितम् ૨૦૯ वित्तं ददे, प्रभासे चन्द्रप्रभः प्रणेमे, वन्दिमोक्षः सर्वत्रापि कारितः, आमस्य भुक्तौ तदा गुर्जरादिदेशाः, तीर्थादीनां चिरं पूजोपयोगिनो हुदा(हट्टा)द्याघाटाः प्रकृप्ताः। एवं कार्याणि कृत्वा सूरिनृपो गोपगिरिं प्राविशताम् । सङ्घपूजादिमहास्तत्र नवनवाः । प्राप्तप्राये काले दुन्दुको राज्ये प्रतिष्ठितः, आपृष्टः सः, लोकोऽपि क्षमितः, अनृणो देशः कृतः । सह सूरिणा नाघारूढो गङ्गासरित्तीरे तीर्थं मागधं गतः । तत्र जले धूमं दृष्टवान् तदा सूरीन्द्रं क्षमयन् संसारमसारं विदन्ननशनमगृहीत समाधिस्थः । श्रीविक्रमकालाद् अष्टशतवर्षेषु नवत्यधिकेषु व्यतीतेषु भाद्रपदशुक्लपञ्चम्यां पञ्चपरमेष्ठिनः स्मरन् राजा दिवमध्यष्ठात् । सूरयस्तत्त्वज्ञा अपि तदा रुरुदुः। चिरप्रीतिमोहो दुर्जय एव। सेवकास्तु चक्रन्दुः-हा शरणागतरक्षावज्रकुमार! हा राजस्थापनादाशरथे ! हा अश्वदमननल! हा सत्यवाग्युधिष्ठिर ! हा महा(हेम)दानकर्ण ! हा मज्जज्जैनतत्त्वश्रेणिक! हा सूरिसेवासम्प्रते! हा अनृणीकरणविक्रमादित्य ! हा वीरविद्यासातवाहन ! अस्मान् विहाय व गतोऽसि ? दर्शयैकदाऽस्मभ्यमात्मानं, मैकाकिनो मुश्च । एवं विलपन्तस्ते सूरिभिः प्रतिबोधिताः-भो भो सत्यं देवेन पापेन "आलब्धा कामधेनुः सरसकिसलयश्चान्दनश्चूर्णितो हा छिन्नो मन्दारशाखी फलकुसुमभृतः खण्डितः कल्पवृक्षः । दग्धः कर्पूरखण्डो घनहतिदलिता मेघमाणिक्यमाला भिन्नः कुम्भः सुधायाः कमलकुवलयैः केलिहोमः कृतोऽयम् ॥१॥"-स्रग्० तथा मा शोचत शोचत, यतः "पूर्वाह्ने प्रतिबोध्य पङ्कजवनान्युत्सृज्य नैशं तमः __कृत्वा चन्द्रमसं प्रकाशरहितं निस्तेजसं तेजसा । मध्याह्ने सरितां जलं प्रसृमरैरापीय दीप्तैः करैः सायाह्ने रविरस्तमेति विवशः किं नाम शोच्यं भवेत् ? ॥१॥"-शार्दूल. इति लोकं निःशोकं कृत्वा लोकेन सह सूरिर्गोपगिरिमगात् । सूरिभिः दुन्दुको नाम राजा आमशोकेन जात्यमुक्ताफलस्थूलानि अश्रूणि समुद्गिरन् हिमम्लानदीनवदनः समुल्लसच्चिन्ताचान्तस्वान्तो वभापे-राजन् ! कोऽयं महतस्तव पितृशोकः ? स हि चतुर्वर्ग संसाध्य कृतकृत्यो बभूव, यशोमयेन देहेन च आचन्द्रार्क जीवन्नेव(आस्ते)। सुपुण्यलक्ष्मीकीर्तिलक्ष्म्यौ चेति द्वे नरस्योपकारिण्यौ वल्लभे। "पुण्यलक्ष्म्याश्च कीर्तेश्च, विचारयत चारुताम् । स्वामिना सह यात्येका, परा तिष्ठति पृष्ठतः ॥ १॥"-अनु० अन्योऽपि कोऽप्येवंविधो भवतु इत्येवंविधाभिर्वाग्भिर्दुन्दुकराजं सूरिराजो निशोकमकार्षीत् । दुन्दुकः शनैः शनैः परमाहतोऽभूत् । राजकार्याण्यकार्षीत् । त्रिवर्ग समासेविष्ट । एवं वर्तमाने काले दुन्दुकश्चतुष्पथेऽगच्छत् , कण्टिकां नाम गणिकामुदाररूपां [चिद्रूपां] २७ Jain Education International For Private & Personal Use Only www.jainelibrary.org,

Loading...

Page Navigation
1 ... 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348