Book Title: Chaturvinshatika
Author(s): Hiralal R Kapadia
Publisher: Jinshasan Aradhana Trust
View full book text
________________
चतुर्विशतिका. दोवि गिहत्था धडहड, वञ्चइ को किर कस्सवि पत्त भणिजइ? ।
सारंभे सारंभं पुजइ, कद्दम कद्दमेण किमु सुब्भ(ज्झ)इ ? ॥२॥"-आर्या अत्यासन्ने आयुषि मथुराचातुर्वर्ण्यस्य आमनृपसचिवलोकस्य च प्रत्यक्षं अष्टादश पापस्थानानि त्याजितो नमस्कारं पञ्चपरमेष्ठिमयं श्रावितो जीवेषु क्षामणां कारितो वाक्पतिः सुखेन त्यक्ततनुर्दिवमगमत् । तत् सर्व प्रधानैरपि अन्यैरपि प्रथमं ज्ञापितो नृपः, पश्चाद् बप्पभहिर्गोपगिरिं गतः। राजा तुष्टुवे । सूरिभिरुक्तम्
"आलोकवन्तः सन्त्येव, भूयांसो भास्करादयः ।
फलावानेव तुङ्गाद्रा-वर्ककर्मणि कर्मठः॥१॥"--अनु० एकदा च राज्ञा सूरिः पृष्टः-किं कारणं येनाहं ज्ञातजैनतत्त्वोऽप्यन्तरान्तरा तापसधर्मे रति बभामि । सूरिराह-प्रातर्वक्ष्यामः, प्रातरायाताः प्रोचुः-राजन् ! अस्माभिः भारतीवघसा प्राग्भवो ज्ञातः, त्वं कालिञ्जरगिरेस्तीरे शालिनामा तपस्वी शालगुमाधोभागे द्वयुपवासान्तरितभोजनरूपो बहूनि वर्षाणि तस्थौ । स मृत्वा त्वमुत्पन्नः, तस्यातिदीर्घतरा जटास्तत्रैव लतान्तरिता अद्यापि सन्ति । तदाकर्ण्य स्वनरास्तत्र प्रहिता राज्ञा, तैर्जटा आनीताः। सूरिवाक्संवादो दृष्टः, भूपतिः सूरीणां पादौ विलग्य तस्थौ, परमाहतो बभूव ॥ ___ अन्यदा सौधोपरितलस्थेनामेन क्वापि गृहे भिक्षार्थ प्रविष्टो मुनिदृष्टः। तत्र युवतिरेका कामातो गृहागतं मुनि परब्रह्मैकचित्तं रिरमयिपुः कपाटसंपुटं ददौ (बहुप्रार्थनेऽपि न क्षुब्ध. स्तदा नूपुरे तत्पदोर्वबन्ध, तद् दृष्ट्वा सूरये समस्या दत्ता)
"कैमाडसासज्ज (कामाउराएऽज्ज) वरंगणाए, अब्भत्थिओ जुधणगवियाए।" सूरि पुरः प्राह
“न मन्नियं तेण जिइंदिएणं, सनेउरो पव्वइयस्स पाओ ॥ १॥"-उप० अन्यदिने प्रोपितभर्तृकाया गृहे भिक्षुः कश्चिद् भिक्षार्थी प्रविष्टः । राज्ञा सौधाग्रस्थेन दृष्टः, तया भिक्षोः पारणायान्नमानीतं उपरि काकैर्भक्षितम् । मुनिकस्य दृष्टिस्तस्या नाभौ स्थिता, तस्यास्तु दृष्टिस्तन्मुखकमले स्थिता । आमः सूरये समस्यामार्पयत्
"भिक्खारो पिच्छइ नाहिमण्डलं सावि तस्स मुहकमलं" छाया
द्वावपि गृहस्थौ निरपेक्षौ बजतः कः किल कस्यापि पात्र भण्यते ।
सारम्भः सारम्भं पूजयति कर्दमः कर्दमेन किं शुध्यते॥ २छाया
कामातुरयाऽद्य वराङ्गानयाऽभ्यर्थितो यौवनगर्वितया ।
न मतं तेन जितेन्द्रियेण, सनपुरः प्रवजितस्य पादः ॥ ३हाया
भिक्षाचरः पश्यति नाभिमण्डलं साऽपि तस्य मुखकमलम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348