Book Title: Chaturvinshatika
Author(s): Hiralal R Kapadia
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 309
________________ श्रीवप्पभट्टिसूरिचरितम् २०3 "शौचं('शैत्यं) नाम गुणस्तवैव तदनु स्वाभाविकी स्वच्छता किं ब्रूमः शुचितां भवन्त्य(न्ति)शुचयः सङ्गेन यस्यापरे । किश्चातः परमुच्यते स्तुतिपदं त्वं जीवितं देहिनां त्वं चेन्नीचपथेन गच्छसि पयः! कस्त्वां निरोद्धं क्षमः ॥१॥-शार्दूल. सद्वत्तसद्गुणमहाय॑महाहकान्त ! कान्ताधनस्तनतटोचितचारुमूर्ते!। आः पामरीकठिनकण्ठविलग्नभग्न ! ___ हा हार! हारितमहो भवता गुणित्वम् ॥ २॥-वसन्ततिलका मायंगीसत्तमणसस्स मेयणी तहय भुजमाणस्स ।। आमिडइ तुज्झ नायावलोक ! य को भट्टधम्मस्स ? ॥ ३ ॥-आर्या उप्पहजायाइ असोहई य फलपुप्फपत्तरहियाए । वोरीइ पयं दितो भो भो पामर ! हसिजहसे ॥४॥ जीयं जलबिन्दुसमं, संपत्तीओ तरंगलोलाओ। सुमिणयसमं च पिम्मं, जं जाणह तं करिज्जासु ॥ ५॥ लजिज्जइ जेण जणे, मयलिज्जइ नियकुलक्कमो जेण । कंठठिएवि जीवे, न हु तं कारिंति सप्पुरिसा ॥ ६ ॥ प्रातरमूनि पद्यानि स्वयं आमो ददर्श, वर्णान् कवित्वगति चोपलक्षयामास । अहो! गुरूणां मयि कृपा। अहो मम पापाभिमुखतेति ललज्ज, दध्यौ च सांकल्पिकं मद(ह)जनगमीसंगमास्पदं पापं मयाऽऽचरितम् । भारितोऽहं, क यामि ? करोमि किं? कथं गुरोर्मुखं दर्शयामि ? किं किं तपः समाचरामि? किं तीर्थ सेवे? ऊर्ध्वमुखं गृहीत्वा गच्छामि, शस्त्रे. 'शैत्यं' इति प्रभावक-चरित्रे। २'बजन्ति शुचयः' इति पाठः प्रभावक-चरित्रे, उपदेश-रताकरे तु 'भवन्ति शुचयस्त्वत्सङ्गताऽन्ये यतः' इति पाठः। ३ 'किं वाऽतः परमस्ति ते' इति पाठः प्रभावक-चरित्र। ४ 'निषेधुं' इति पाठः प्रभावक-चरित्रे । ५ 'मूर्तिः' इति पाठस्तु प्रभावक-चरित्रे। ६ छाया मातङ्गीसक्तमनसो मेदनीं तथा च भुजमानस्य । आभ्रश्यते तव 'नागावलोक!' च को भ्रष्टधर्मस्य ॥३॥ उत्पथजाताया अशोभन्त्याश्व फलपुष्पपत्ररहितायाः। बदर्याः पदं ददानो भो भो पामर ! हसिष्यसे ॥४॥ जीवितं जलबिन्दुसम, सम्पत्तयस्तरङ्गालोलाः । स्वमसमं च प्रेम, यत् जानासि तथा कुरु ॥५॥ लज्यते येन जने, मलिनीक्रियते निजकुलक्रमो येन । कण्ठस्थितेऽपि जीवे, न हि तत् कुर्वन्ति सत्पुरुषाः ॥६॥ ७ इदं पद्यपदकं प्रभावक-चरित्रे श्रीबप्पभडिप्रबन्धे दृश्यते, परन्तु तन्न तृतीयचतुर्थयोः पयोर्विनिमया पाठान्तरभिवताच। Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348