Book Title: Chaturvinshatika
Author(s): Hiralal R Kapadia
Publisher: Jinshasan Aradhana Trust
View full book text
________________
૨૦૦
चतुर्विंशतिका. भवतां नः सर्वस्नेहः कृत एव । वाक्पतिना तदङ्गीकृतम्। शिष्येणोपगुरुं गत्वा तत् सत्प्रतिज्ञातं कथितम् । तुष्टा गुरवः । प्रत्यूपं उदयति भगवति गभस्तिमालिनि लाक्षालिप्त इव प्राचीमुखे राजानी सभायामगाताम् । वाक्पतिना सर्वे वदनशौचं कारिताः, बौद्धवादीन्द्रोऽपि, तस्य वदनकमलाद् विगलिता गुटिका पतगृहे, चप्पभटिशिष्यैः पतनहो जनैः दूरे कारितः । गुटिका सूरीन्द्रसात् जाता। बौद्धो गुटिकाहीनः सूरिणा पार्थेन कर्ण इव दिव्यशक्तिमुक्तो निःशङ्कं वाक्पृषक्तैर्हतोः निरुत्तरीकृतो राहुग्रस्तश्चन्द्र इव हिमानीविलुप्तस्तरुपण्ड इव भृशं नस्तेजसं भेजे। तदा श्रीवप्पभटेनिर्विवादं वादिकुञ्जरकेसरीति बिरुदं स्वैः परैश्च दत्तम् । धर्मेण सप्ताङ्गं राज्यं आमाय दत्तम् । लाहीदं, धर्माद्धि राज्यं लभते, का चर्चा ? आमेन गृहीतं, तदा सूरिणा आमः प्रोक्तः-राजन् ! पुना राज्यं धर्माय देहि । महीदानमिदं शोभते च ते । राजस्थापनाचार्याश्च यूयम् । पारम्पर्येण श्रीरामेण वनस्थेनापि सुग्रीवविभीषणों राजीकृतौ । त्वमप्यैदंयुगीननृपेषु तत्तुल्यः । एतद्वचनसमकालमेव आमेन गाम्भीयौदार्यधान्ना धर्माय तद्राज्यं प्रत्यर्पि, स परिधापितः । मत्ता ये दन्तिनस्ते शतं, तुङ्गास्तुरङ्गाः सहस्रं सद्रथा (प्लवाः ) रथाः शतं वादित्राणि इति प्रादायि । ततः स्वं स्वं स्थानं गताः सर्वे। सूरिभूपी यशोधवलितसप्तभुवनौ गोपगिरी महावीरमवन्दिषाताम् । तदा सूरिकृतं वीरस्तवनम्-"शान्तो वेषः शमसुखफली"त्यादिकाव्यैकदेशमयं, अद्यापि सद्दे पठ्यते । सङ्घन प्रभुर्ववन्दे तुष्टुवे च
"रवेरेवोदयः श्लाध्यः, कोऽन्येपामुदयग्रहः ।
न तमांसि न तेजांसि, यस्मिन्नभ्युदिते सति ॥ १॥" अन्यदा स्वपरसमयसूक्तैः प्रबोध्य राजा प्रभुभिर्मद्यमांसादिसप्तव्यसननियमं ग्राहितः, सम्यक्त्वमूलैकादशव्रतनिरतश्च श्रावकः कृतः। द्वादशं व्रतं चातिथिसंविभागरूपं प्रथमचरमजिननृपाणां निषिद्धं सिद्धान्ते ॥
एकदा लक्षणावत्यां बौद्धो वर्धनकुञ्जरो धर्मनृपमाह सगद्गदम्-अहं बप्पभहिना जितस्तन्मे न दूषणम् । बप्पभद्दिर्हि भारती नररूपा प्रज्ञामयपिण्डः गीःपुत्रः, तन्न दुनोति, तत् तु दुनोति यत् तव सभ्येनासौ वाक्पतिराजेन सूरिकृतभेदात् मम मुखशौचोपायेन गुटीं हारयामास । एतावदभिधाय स तारं तारं रुरोद, स निवारितः क्षमापेन रोदनात् । उक्तं च-येन नश्चिरसेवकोऽनेकसमराङ्गणलब्धजयप्रतिष्ठो महाप्रबन्धकविः पराभवितुं न रोचते । क्षमस्वेदमस्यागः । ततो बौद्धो जोपं स्थितः॥
इतरेधुर्यशोधर्मनाम्ना समीपदेशस्थेन बलवता भूपेन लक्षणावतीमेत्य रणे धर्मनृपो व्या. पादितः, राज्यं जगृहे । बाक्पतिरपि वन्दीकृतः । तेन कारागृहस्थेन गौडवधसंज्ञं प्राकृतं महाकाव्यं रचयित्वा यशोधर्माय राजेन्द्राय दर्शितम् । तेन गुणविशेषविदा ससत्कारं बन्दिमुक्तः क्षमितश्च (यतः) “विद्वान् सर्वत्र पूज्यते"। ततो वाक्पतिर्बप्पभटिसमीपं गतः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348