Book Title: Chaturvinshatika
Author(s): Hiralal R Kapadia
Publisher: Jinshasan Aradhana Trust
View full book text
________________
ख-परिशिष्टम्
एँ ॐ नमो जिनाय । ॥ श्रीवप्पमट्टिसरिचरितम् ॥
गुर्जरदेशे पाटलिपुरे जितशत्रु राजा राज्यं करोति स्म । तत्र श्रीसिद्धसेननामा सूरी. श्वरोऽस्ति स्म । स मोढेरकपुरमहास्थाने श्रीमहावीरनमस्कार करणाय आगतः, श्रीमहावीरं नत्वा तीर्थोपवासं कृत्वा चात्मारामरतो योगनिद्रया स्थितः सन् स्वप्नं ददर्श, यथाकेशरिकिशोरको देवगृहोपरि क्रीडति । स्वप्नं लब्ध्वाऽजागरीत् । मङ्गल्यस्तवनाम्यपाठीत् । प्रभाते च चैत्यं गतः । तत्र पवार्षिको बाल एको बालांशुमालिसमद्युतिराजगाम ।
सूरिणा पृष्टः-भो अर्भक! कस्त्वम् ? कुत आगतः । तेनोक्तम्-पञ्चालदेशे द्र(दु?) म्बाउधीग्रामे पप्पाख्यः क्षत्रियः, तस्य भटि म सधर्मचारिणी, तयोः सूरपालनामा पुत्रोऽहम् । मत्तातस्य बहवो भुजबलगर्विताः सपरिच्छदाः शत्रवः सन्ति, तान् सर्वान् हन्तुं सन्ना चलन्नासम्, पित्रा निषिद्धः-वत्स! बालस्त्वं नास्मै कर्मणे प्रगल्भसे, अलमुद्योगेन । ततोऽहं क्रुद्धः-किमनेन निरभिमानेन पित्राऽपि, यः स्वयमरीन् न निहन्ति मामपि नन्तं निवारयति ? अपमानेन मातापितरावनापृच्छयात्रागतः। सूरिणा चिन्तितम्अहो दिव्यं रत्नम् ! न मानवमात्रोऽयम् । "तेजसां हि न वयः समीक्ष्यते” इति विमृश्य बाल आलापितः-वत्स! अस्माकं पार्श्व तिष्ठ निजगृहाधिकसुखेन । बालेनोक्तम्-महान् प्रसादः, (स) स्वस्थानमानीतः, सङ्घो हृष्टः । तद्रूपविलोकनेन दृष्टयस्तुष्टिं न मन्यन्ते, पाठयित्वा विलोकितः, एकाहेन श्लोकसहस्रमध्यगीष्ट । गुरवस्तुष्टुवुः । रत्नानि पुण्यप्र. करप्राप्यानि । धन्या वयम् । तेन बालकेनाप्यल्पदिनैर्लक्षणसाहित्यादीनि भूयांसि शास्त्राणि पर्यशीलिपत, ततो गुरवो द्रम्बाउधीग्रामे जग्मुः, वालस्य पितरौ आगतो वन्दितुं, गुरुभिरालापितौ-पुत्रा भवन्ति भूयांसोऽपि, किं तैः संसारावकरकृमिभिः? । अयं तु युवयोः पुत्रो व्रतमीहते । दीयतां नः, गृह्यतां धर्मम्(मः), नष्टं मृतं सहन्ति(न्ते) हि पितरो निजतनयम् , श्लाघ्योऽयं भवतितीर्घः । पितृभ्यां उक्तम्-भगवन् ! अयमेक एव मत्कुलतन्तुः कथं दातुं शक्यते ? । तावता सविधस्थेन सूरपालेन उदितम्-अहं चारित्रं गृहाम्येव । यतः
“सा बुद्धिः प्रलयं प्रयातु कुलिशं तस्मिन् श्रुते पात्यतां
वल्गन्तः प्रविशन्तु ते हुतभुजि ज्यालाकराले गुणाः । यैः सर्वैः शरदिन्दुकुन्दविशदैः प्राप्तैरपि प्राप्यते भूयोऽप्यत्र पुरन्ध्रिरन्ध्रनरकक्रोडाधिवासव्यथा ॥ १॥"-शार्दूल.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/0a030e3e05c3039e4b7e49b736e075b61610b16a26b8e5f42944065b15da2294.jpg)
Page Navigation
1 ... 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348