Book Title: Chaturvinshatika
Author(s): Hiralal R Kapadia
Publisher: Jinshasan Aradhana Trust
View full book text
________________
श्रीवप्पभट्टिसूरिचरितम्
૧૮૯ प्रवर्धय । तया तथा कृतम् । सपत्यपि बहुसपत्नीकृतमरणप्रयोगैर्ममार । ततो विशिष्टपुरुषैः कन्यकुब्जे यशोधर्मा विज्ञप्तः-देव! सुयशा राज्ञी निर्दोषाऽपि (त्वया निर्वासिता, सपुत्रा समानीयता, राज्ञा तुष्ट्वाऽऽनीता)। कदाचिद् विहरन्तो वयं तस्या देशं गताः। तया पूर्वप्रतिपन्नं स्मरन्त्या वयं वन्दिताः, अनेनामनाम्ना तत्सुतेन भाव्यम् । एवं चिरं विभाव्य सूरयस्तमूचुः-वत्स! वस निश्चिन्तो निजेन सुहृदा बप्पमहिना समं अस्मत्सन्निधौ त्वम् । गृहाण कला:-लिखितं १ गणितं २ गीतं ३ नृत्यं ४ वाद्यं ५ पठितं ६ व्याकरणं ७ छन्दो ८ ज्योतिषं ९ शिक्षा १०निरुक्तं ११ कात्यायनं १२ निघण्टुः १३ पत्रच्छेद्यं १४ नखच्छेद्यं १५ रत्नपरीक्षा १६ आयुधाभ्यासः १७ गजारोहण १८ तुरगारोहणं १९ तयोः शिक्षा २० मन्त्रवादः २१ यन्त्रवादः २२ रसवादः २३ खन्यवादः २४ रसायनं २५ विज्ञानं २६ तर्कवादः २७ सिद्धान्तं २८ विषवादः २९ गारुडवादः ३० शकुनवादः ३१ वैद्यकवादः ३२ आचार्य विद्या ३३ आगमः ३४ प्रासादलक्षणं ३५ सामुद्रिकं ३६ स्मृतिः ३७ पुराणं ३८ इतिहासः ३९ वेदः ४० विधिः ४१ विद्यानन्दवादः ४२ दर्शनसंस्कारः ४३ खेचरीकला ४४ अमरीकला ४५ इन्द्रजालं ४६ पातालसिद्धिः ४७ धूर्तशम्बलं ४८ गन्धर्ववादः ४९ वृक्षचिकित्सा ५० कृत्रिममणिकर्म ५१ सर्वकरणी ५२ वशीकर्म ५३ पणकर्म ५४ चित्रकर्म ५५ काष्ठघटनं ५६ पापाणकर्म ५७ लेप्यकर्म ५८ चमकर्म ५९ यन्त्रकरसवती ६० काव्यं ६१ अलंकारः ६२ हसितं ६३ संस्कृतं ६४ प्राकृतं ६५ पैशाचिकं ६६ अपभ्रंशः ६७ कपटं ६८ देशभाषा ६९ धातुकर्म ७० प्रयोगोपायः ७१ केवलीविधिः ७२ । एताः सकलाः कलाः शिक्षितवान्, लक्षणतर्कादि परिचितवान्, बप्पभटिना साकमस्थिमजान्यायेन प्रीतिं वद्धवान् । यतः
"आपातगुवीं क्षयिणी क्रमेण ___ ह्रस्वा पुरो वृद्धिमती च पश्चात् । दिनस्य पूर्वाधपरार्धभिन्ना
__छायेव मैत्री खलसज्जनानाम् ॥ १॥"--उपजातिः कियत्यपि गते काले यशोधर्मनृपेणासाध्यव्याधिबाधितेन पट्टाभिषेकार्थं आमकुमाराऽऽकारणाय प्रधानपुरुषाः प्रहिताः । अनिच्छन्नपि तैस्तत्र नीतः। पितुर्मिलितः, पित्राऽऽलिङ्गितः, सवाष्पगद्गदं उपालब्धश्च
"धिग् वृत्ततां समुचितां धिगनाविलत्वं
धिक् कुन्दसुन्दरगुणग्रहणाग्रहत्वम् । चक्रैकसीम्नि तव मौक्तिक ! येन वृद्धि
र्वार्धन तस्य कथमभ्युपयुज्यसे यत् ? ॥ १॥"-बसन्ततिलका १ द्वासप्ततिकलानां प्रभावकचरित्रेऽपि नामोल्लेखः, किन्तु तत्र कचित् कचिद् मिन्नता वर्तते ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348