________________
10
THE CANONICAL LITERATURE OF THE JAINAS
[CHAP.
This is what can be roughly said by taking into account the subject-matter of Anuogaddāra and the etymology' of the word anuyoga'. But it may be argued that this is not the correct view; for, the nature of Anuoga as expounded in the sacred works of the Jainas hardly warrants or justifies this state of affairs.? On the contrary, the two main divisions of Aņuoga viz. Mülapadhamānuoga and Gandiyānuoga and their contents lead us to
1 In the Cunni (p. 58) on Nandi (s. 57) we have:__ "अणुयोगो त्ति अनुयोग इत्येतत् , अनुरूपो योग अनुयोग इत्येवं सर्व एव सूत्रार्थों वाच्यः, इह जन्मभेदपर्यायशिक्षादियोगः विवक्षितोऽनुयागो वाच्यः, स च द्विविधो मूलपढमाणुयोगो गंडिकाविशिष्टश्च।"
Malayagiri Sūri observes while commenting upon this sūtra:"अथ कोऽयमनुयोगः? अनुरूपोऽनुकूलो वा योगोऽनुयोगः सूत्रस्य स्वेनाभिधेयेन सार्धमनुरूपः सम्बन्धः"
Hemacandra Sūri has said the same thing almost ad verbatim in his com. (p. 105) on Abhidhinacintamani (III, 160). See the ending portion of the Cunni quoted here in fn. 1. The lines that follow it may be also noted: " तत्थ मूलपढमाणुयोगे त्ति, इह मूलभावस्तु तीर्थकरः, तस्स प्रथमं पूर्वभवादि अथवा मूलस्स पढमा भवाणुयोगो एत्थ तित्थगरस्स अतीतभवभावा वट्टमाणवयजम्मादिया भावा कहेज्जंति, अहवा जे मूलस्स भावा ते मूलपढमाणुयोगो, एत्य तित्थकरस्स जे भावा प्रसृतास्ते परियायपुरिसत्ताइ भाणियन्त्रा; गंडियाणुयोगो त्ति इक्खुमादिपर्वकडिकावत् एकाधिकारत्तणतो गंडियाणुयोगो भण्णति, ते च कुलकरादियातो विमलवाहणादि. कुलकराणं पुवभबजम्मणामप्पमाण. गाहा, एवमादि जं किंचि कुलकरस्य वत्तव्वं तं सन्म कुलकरगडियाए भणितं, एवं तित्थगरादिगंडियासु वि"
From this it can be seen that the Cürnikara interprets Mülapadhamānuoga in three ways while commenting upon the following portion of Nandi (s. 57):— "मूलपढमाणुओगेणं अरहंताण भगवंताणं पुव्वभवा देवगमणाई आउं चवणाई जम्मणाणि अभिसेआ रायवरसिरीओ पबज्जाओ तवा य उग्गा केवलनाणुप्पयाओ तित्थपवत्तणाणि अ सीसा गणा गणहरा अज्जपवत्तिणीओ संघस्स चउन्विहस्स जं च परिमाणं जिणमणपज्जवओहिनाणी सम्मत्तसुअनाणिणो अ वाई अणुत्तरगई अ उत्तरवेउविणी अ मुणिणो जत्तिआ सिद्धा सिद्धीपहो जह देसिओ जच्चिरं च कालं पाओ. वगया जे जहिं जत्तिआई भत्ताइ छेइत्ता अंतगडे मुणिवरुत्तमे तगरओघविप्पमुक्के मुक्खसुहमणुत्तरं च पत्ते
एवमन्ने अ एवमाइभावा मूलपढमाणुओगे कहिआ, सेत्तं मूलपढमाणुओगे।" 3 This consists of several kinds of gardiyis. One of them is Cittantaragandiya
and is described in the Cunni (pp. 58-61) on Nandi (s.57) as under: ___ चित्तंतरगंडिय 'त्ति, चित्ता इति अनेकार्थाः अंतरे इति उसभअजियंतरे वा दिट्ठा. गंडिका इति खंड भतो चित्तंतरे गंडिका दिदा, तो तेर्सि परूवणा पुवायरिएहिं इमा निद्दिट्ठाआदिचजसादीण उसभस्म पओप्पए णरवतीणं । सगरसुयाण सुबुद्धी इणमो संखं परिकथेइ ॥१॥ चोदस लक्खा सिद्धा णिवईणको य होति सबढे । एवेकेके ठाणे पुरिसगुणा होतऽसंखेज्जा ॥२॥ पुणरवि चौदस लक्खा सिद्धा शिवदीण दोणि सव्वढे । जुगठाणे वि असंखा पुरिसजुगा होंति णायव्वा ॥३॥ जाव य लक्सा चोदम गिद्धा पण्णास होति सव्वद्वे । पण्णासाणे वि य पुरिसजुगा होनिसंखेजा ।।४॥