Book Title: Bhavi Jineshwar Amamswami Charitra Mahakavya Part 02
Author(s): Muniratnasuri, Vijaykumudsuri
Publisher: Manivijay Ganivar Granthmala
View full book text ________________ / / 481 // श्रीसंघकृतः कर्ताम्बुदस्ततः / पुर |च किं ? राजन्नपरिग्रहाः। दास्ते धर्मषष्ठांशलाभं मुक्त्वा परं वयम् // 88|| प्रोचुः पुराविदोऽप्येवं राजा रक्षस्तपोधनान् / ब्रह्मनिष्ठान पुण्यषष्ठभागमक्षय्यमश्नुते // 89 // तस्मादऽस्माद् दुरारम्भान्निवर्त्तख महीपते / नायं क्षेमाय ते राज्यपुरराष्ट्रेषु निश्चितम् // 90 // कल्कीकृतोश्रुत्वेति वाचं साधूनां कल्की क्रोधारुणेक्षणः। भावी कृतान्तवद् वक्रवक्त्रविकृताकृतिः // 91 // आः पाप्मन्नकरान् साधूनपिपद्रवे शक्रायद् याचसे करम् / अप्रार्थितप्रार्थी कोऽसि ? तद्धवं रे नृपाधम ! // 92 / / आक्षिप्तः पुरदेव्येति मंत्रशक्त्येव मुद्गलः / वस्तः कल्की हानार्थ मुनीन्नत्वा क्षमयित्वा च मोक्ष्यति // 93 / / युग्मम् / / पाटलीपुत्रप्रलयशंसिनः कल्किनस्ततः / भयंकराः तदोत्पाता भविष्यन्ति च भृरिशः // 94 / / अहोरात्रान् सप्तदश वृष्टिं कर्ताम्बुदस्ततः / पुरं प्लावयिता गांगः प्रवाहश्च विशृंखलः // 95 / / तत्र संघजनः कोऽपि | सूरिः प्रतिपदोऽपि च / कल्की पौरजनः कश्चित् स्थास्यते स्थलमस्तके / / 96 / / गांगेन पयसा विष्वग् नगरान्तः प्रसारिणा / प्राप्स्यन्ति प्रलयं पौरजनास्तत्र घनास्तदा // 97 // निवृत्ते सलिलस्योपसर्गे कल्किनृपः पुनः / नन्दद्रव्येण नगरं कारयिष्यति तनवम् // 98|| भूयोऽपि साधुविहृतिश्चैत्यश्रेणी च भाविनी / शस्यसम्पत्तिकृत्काले वृष्टिरम्भोमुचामपि / 99 // क्रेता द्रम्मेण कुम्भाप्तावपि धान्य जनो नहि / सुभिक्षमेवं पश्चाशद्वर्षी कल्किनि वर्त्यति // 100|| आसन्नमरणः कल्की पुनर्दनिनोऽखिलान् / मोचयिष्यति लिंगानि च्छलैःकुर्वन्नुपद्रवम् / / 1 / / विष्वा ससंघ गोवाटे सूरि प्रातिपदं स च / मागिष्यति हठाद् भिक्षाषष्ठांश क्रूरमानसः // 2 // कल्किन् क्षेमाय ते नेदमिति शासनदेनताः / पात्रेऽवतीर्य तं वक्ष्यन्त्ययं मोक्ष्यति तं नतु // 3 // संघोऽथ शक्रमारार्द्ध कायोत्सर्ग विधास्यते / प्रभवेद् बलवानेव बलिनो निग्रहे यतः॥४॥ संघस्य कायोत्सर्गेणाकृष्टिमंत्रश्रिया क्षणात् / इन्द्रो वृद्धद्विजीभ्य तत्रैता चलितासनः // 481 // // 2 // सभास्थं कल्किनं सिंहासनासीनं स वक्ष्यति / गोवनिरुद्धाः किं ? वाटे राजनेते मुनीश्वराः // 6 / / शक्रं प्रवदिता कल्की बस-1 96 // गांगेन पयसा नगर कारयिष्यति तप धान्य टिपूनः / नन्दद्रव्येण नगरान्तः प्रसारिणा। प्रकोप कायोत्सर्ग
Loading... Page Navigation 1 ... 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272