Book Title: Bhavi Jineshwar Amamswami Charitra Mahakavya Part 02
Author(s): Muniratnasuri, Vijaykumudsuri
Publisher: Manivijay Ganivar Granthmala
View full book text ________________ // 545 // अममस्वामिनिर्वाण महोत्सव स्वरूपम् | सूक्ष्मकाययोगमप्युत्सनक्रियं प्रभुः / ध्याता ध्यानं शुक्ल तुर्य पञ्चहखोक्तिकालयुक् // 11 // विना बन्धमूर्ध्वगामी यास्यत्येरण्डबीजवत् / अममः सिद्धिसौधेऽर्हन् स्वभावऋजुनाचना // 92 // नित्यं सौख्यं प्रभोस्तत्र संप्राप्तस्य प्रभावतः / सौख्यास्वादस्तदा भावी नारकाणामपि क्षणम् // 93 // षट्सहस्री च साधूनां प्रपन्नानशनं समम् / प्रभोरेवाधना गत्वा मुक्तिमानन्दमाप्स्यति // 94 // कौमारव्रतयोः पञ्चदशलक्षाः पृथक् प्रभोः / राज्ये त्रिंशत्समानामित्यायुः षष्ट्यब्दलक्षभृत् // 15 // श्रीसुव्रतस्य निर्वाणादममस्वामिनिवृतिः। भविष्यति व्यतीतेषु नवसवेषु वादिषु // 16 // समं सुरेश्वरैर्मत्यैश्वरैश्चास्तोकशोकतः। शक्रः संक्रन्दनाख्यां खां क्रन्दन सत्यापयिष्यति // 97 // गोशीर्षचन्दनधोभिनन्दनाद्याहृतस्ततः / सौधर्मेन्द्रश्चितायुग्मं नैऋत्यां कारयिष्यति // 98 // क्षीरोदवारिभिदेहं प्रभोः संस्नप्य वासवः / स्वयं विलेपनैर्दिव्यैर्विलिप्य च सुगन्धिभिः // 99 // नव्ये दिव्ये परिधाप्यांशुके शोकेन विक्लवः। सुरैः कृतायां नव्यायां शिविकायां निधास्यति // 100 / युग्मम् // कृतस्नानादिकृत्यानि श्रमणानां वपूंषि तु / शिविकासु निधास्यन्ति | नव्यास्वन्ये दिवौकसः // 1 // स्वामिनः शिबिकामिन्द्रः स्वयमुत्पाटयिष्यति / अश्रुपूर्णक्षणः साधुशिबिकास्तु मरुद्गणः // 2 // गन्धाम्भोभिः समं बाष्पाम्भोभिः सिञ्चन्ति भूतलम् / पुष्पाब्दवच्च कुर्वाणे पुष्पवृष्टिं मरुद्गणे // 3 // वादयत्सु पुरो वाद्यान्यनवद्यानि केषुचित् / तन्वानेषु च देवेषु के चित्ताण्डवं नवम् // 4 // रागैनवेनवर्गायत्स्वेकेष्वहद्गुणावलीम् / अपरेषु स्तुवत्सूच्चैः सोल्लासं बन्दिवृन्दवत् // 5 / / शिविका वस्त्रपुष्पाद्यैरर्चयत्सु च केषुचित् / तालरासांश्च देवीषु ददतीष्वभितो मुहुः // 6 // जगत्तातस्य विरहे स्वामिनो बालकेष्विव / केष्वप्यमन्दमाक्रन्दमातन्वत्सु बृहत्स्वरम् // 7 // इन्द्रश्चितान्तिके नेष्यत्यर्हतः शिविकां ततः / वृन्दारकगणः साधुशिविकास्त्वाकुलः शुचा / / 8 // प० कु०॥ शक्रश्चितायां निक्षेप्ता पूर्वस्यां खामिनो वपुः / अन्यस्यां तु साधुदेहान् विस्तृतायां सुखजः // 9 // | // 545 //
Loading... Page Navigation 1 ... 263 264 265 266 267 268 269 270 271 272