Book Title: Bhavi Jineshwar Amamswami Charitra Mahakavya Part 02
Author(s): Muniratnasuri, Vijaykumudsuri
Publisher: Manivijay Ganivar Granthmala
View full book text ________________ जिनेशचरित्रम् ** मुनिरलसरि परिचयः ** श्रीअमम Aष्टुवे // 23 // श्रीनेमिना यदुकुलाधिपतिमुकुन्दो, भावी जिनोऽस्ति कथितोऽममसंज्ञया यः / कृत्वा नवं चरितमस्य सदस्यसाक्ष्य, | व्याख्याय तत्फलयुगं मम दत्त पूज्याः // 24 // युग्मम् // इत्यथितो मंत्रिवरेण भक्त्या, तेनाममस्वामिजिनेश्वरस्य / भविष्यतश्चारुरसैः | | पवित्रं संपल्लताचैत्रसमं चरित्रम् / / 25 / / समुद्रसूरेश्वरणकरेणुः समग्रविद्यासरसीकरेणुः / स्वान्योपकृत्यै श्रुतरत्नभूरिधिनिर्ममे श्रीमु॥५५०॥ निरलसरिः // 26 // पुग्मम् / / खयं भगवता तेन जैनान विद्वजनान् प्रति / अभ्यर्थनेयं विदधे विबुधेश्वरचित्र कत् // 27 // विद्वांसः | सकलश्रुतार्णवनवागस्त्याः स्वमध्यस्थताप्रख्याताः सहृदः परिश्रमविदो युष्मासु बद्धोऽञ्जलिः / यद्विद्यासुविरुद्धमागमगमासिद्धं निबद्धं मया, ग्रन्थेऽस्मिस्तदिदं विशोध्यमधिकं कृता प्रसन्नं मनः // 27 // गूजरवंशोद्योतनपुत्रोदयराजमंत्रितनुजन्मा। विद्वान् सागरचन्द्रः प्रथमादर्श लिलेखास्य / / 28 // एतद्विक्रमतो द्विपचदिनकद्वर्षे (1252) कृतं पत्तने, सम्यक् शोधितवान् नृपाक्षपटलाध्यक्षः कुमारः कविः / सद्वैयाकरणाग्रणीविधिरुचिः श्रीपूर्णपालो यशःपालो बालकविस्तथा मणमहानंदौ च सभ्याग्रिमौ // 29 / / श्रीशांतेमुनिरत्नसरिगुरून व्याख्यापयन्मन्दिरे, तस्मिन्नेव पुरे महर्द्धिकसभे संलेख्य तत्पुस्तके / मंत्री बालकविविधाप्य च घनरर्थव्ययैरुत्सवान् , प्रीतः कौतुकमार्जयजयमयः कल्याणकोटिश्रियः // 30 // यावत्तीर्थेशकीर्त्तस्त्रिभुवनोत्संगरंगे नटन्त्याः सर्वाशादेवतास्ताः सलि| लनिधिमहामर्दलान् बादयन्ति / व्योमश्रीश्चार्कचन्द्रौ कलयति सततं तालवत्तावदेष, ग्रन्थः प्राबोधिकश्रीर्जनयतु कृतिनां मंगलान्यु| ज्वलानि // 31 // मंत्री बालकविः सदाशयबुधानंदी चिरं नंदताद् , दोषानुच्चपदस्थितो हरेच यो लग्नेषु दत्ते श्रियम् / चित्रं | साभ्युदयो जयोत्सवकरो यत्संमुखो यत्पुनस्रधा श्रीमुनिरत्नमरिसुगुरौ लीनस्तदत्यद्भुतम् // 32 // विद्यासु यः श्रीमुनिरत्नगुरुप्रसादेन | मनागधीती / स निर्ममे मूरिषु लब्धरेखः प्रशस्तिमेतां जिनसिंहमूरिः॥ इति प्रशस्तिः / / मंगलं महाश्री ** 30-4530** 1550 //
Loading... Page Navigation 1 ... 268 269 270 271 272