Book Title: Bhavi Jineshwar Amamswami Charitra Mahakavya Part 02
Author(s): Muniratnasuri, Vijaykumudsuri
Publisher: Manivijay Ganivar Granthmala

View full book text
Previous | Next

Page 266
________________ श्रीअमम जिनेश // 546 // Y2-246392683HP*EHRAMP*8633284 5 | वह्नि वह्निकुमाराश्च निर्मास्यति चितान्तरे / वायुं वायुकुमाराश्च देवास्तस्य प्रदीपनम् // 10 // ज्वलन्त्यां स्वामिचितायां मधुसर्पिघ| टान् बहून् / क्षेप्स्यन्त्यगुरुकर्पूरभारैः सह सुराः परे॥११॥ दग्धेषु स्वामिनस्तस्यामस्थिशेपेषु धातुपु / विध्यापयिष्यन्त्यस्थीनि झगि- त्यब्दकुमारकाः // 12 / / दक्षिणाऽदक्षिणे दंष्ट्रे पभोरुन ग्रहीप्यतः / शक्रेशानावधस्त्ये तु चमरेन्द्रबली क्रमात् // 13 // दन्तानिन्द्राः परेऽस्थीनि शेषाणि तु सुरासुराः / स्वीक रश्चिताभस्म मास्तु क्षेमकालिणः॥१४॥ रत्नरहच्चितास्थाने स्थानं लोकद्वयश्रियाम् / करिष्यन्त्यमराः स्तूपं चैत्यरूपं मनोहरम् // 15 // लक्षणानां सहस्रं चाप्टोत्तरं नाम च प्रभोः / उल्लेखिष्यति वत्रेण वत्री मुक्तिशिला| तले // 16 // इति कृत्वा प्रभोर्मोक्षोत्सवं गत्वाऽथ वासवाः / नन्दीश्वरे करिष्यन्तेऽष्टाह्निका शाश्वताहताम् / / 17 / / गीर्वाणपतयस्तस्मा| सर्वेऽपि सपरिच्छदाः / गत्वा निज निजं स्थानं भोक्ष्यन्ते सौख्यमद्भुतम् // 18 // तत्र स्वस्वविमानान्तर्माणवस्तम्भवतिषु / वृत्तवत्र समुद्रेषु दंष्ट्राः क्षेप्स्यन्ति तेऽर्हतः / / 19 / / यत्पुष्पवयॆकस्तूरिकर्पूरागुरुचन्दनैः / पूजितास्ताः श्रियं दास्तेषां तजिनवैभवम् // 20 // | अथश्रीसुन्दरबाहुरप्यैश्वर्यमदोद्धतः। हरिः सदैव निःशंकः पञ्चेन्द्रियवधादिषु // 21 // वन्यो महागज इव महारम्भपरिग्रहः / विवि|क्तिमर्गलां भक्त्वा कर्ता कर्माशुभं न किम् ? // 22 / / युग्मम् / / स पष्टिवर्षलक्षायुः प्रान्ते राज्यादिमृच्छितः / पष्टीं पातालनगरी | गमिष्यति तमःप्रभाम् / / 23 / / (कौमार्ये माण्ड)लिकत्वे सहस्रा द्वादशास्य च / पृथक पृथक् वत्सराणां दिग्जये नवतिः पुनः // 24 // | एकोनपष्टिलक्षाणि सहस्राः पंचसप्ततिः / दशाग्रा च नवशती हरे राज्ये भविष्यति / / 25 / / युग्मम् / बलस्तृतीयस्तद्वन्धु धर्मःक्ष्माराज्यशर्मसु / बिरक्तस्तद्वियोगेन दमस.रमुनीशितुः // 26 / / पाश्वे प्रवज्य कर्माणि तपोभिरतिदुस्तपैः / निहत्य (शाश्वत्सौख्यार्थ) मु. क्तिदृतमवाप्स्यति / / 27 / / युग्मम् / / विहृत्यायुःपञ्चपष्टिवर्षलक्षाः प्रपूर्य च / अक्षय्यसौख्यं परमं पदं धर्मः प्रपत्स्यते // 28 // चरित्रम् / मुन्दरबाहुहरिस्वरूपं तथा कृष्णभातृबलदेव मुक्तिगमन कालकथनम् सर्ग-२० *कोनपटिलाद्वियोगेन // 546 // विहत्यायुःपन

Loading...

Page Navigation
1 ... 264 265 266 267 268 269 270 271 272