Book Title: Bhavi Jineshwar Amamswami Charitra Mahakavya Part 02
Author(s): Muniratnasuri, Vijaykumudsuri
Publisher: Manivijay Ganivar Granthmala

View full book text
Previous | Next

Page 264
________________ श्रीअमम // 544 // जिनेशचरित्रम् / अममस्वा| मिपरिवार कथनम् वचसा वक्तुं नानन्तस्तारकाध्ववत् / तथापि कथ्यते कश्चिद्विपश्चिच्चित्तहर्षकृत् // 73 / / युग्मम् // आकर्षन मुक्तिकान्तां सुरपतिकमलां | | दुर्विधस्यापि वश्यं कुर्वन्नुच्चाटयंश्चाशुभमथ रचयन् द्वेषमन्तद्विषां च / तन्वानः स्तम्भमुच्चैर्भवभवविपदां किश्च मोहस्य मोहं, पुंसस्तीफैशलक्ष्मीमुपनयति नमस्कारमत्राधिराजः / / 74 // श्रुत्वेति तन्मुखाद्भूमिवासवो धर्ममार्हतम् / अच्युतं श्रीपरिष्वङ्गमङ्गलाश्रयमाश्रयत् | // 75 // श्रुत्वेत्यममनाथेनाख्यातं पश्चनमस्कृतेः / प्रभावं पद्मराजाद्याः सभ्या शुद्धक्रियार्थिनः // 76 // केचिद्दीक्षा ग्रहीष्यन्ति श्रावकलं च केचन / सम्यक्त्वं केचनान्ये तु पाठतः पञ्चमङ्गलम् / / 77 // श्रमणानामष्टषष्टिसहस्री शुद्धचेतसाम् / श्रमणीनां लक्षमेकमष्टशत्या | समन्वितम् // 78 // शतान्येकादश चतुर्दशपूर्वभृतामपि / अष्टचत्वारिंशच्छती त्वधिज्ञानशालिनाम् // 79 // मनः पर्ययिणां पञ्चसहस्त्री * पश्वशत्यपि / एतावत्येव सङ्ख्यातिः केवलज्ञानिनामपि / / 80 // स्फुरद्वैक्रियलब्धीनां सहस्राणि तथा नव / बादलब्धिमतां त्रीणि सह स्राणि द्विशत्यपि / / 81 / / लक्षद्वयं श्रावकाणां सहस्ररष्टभियुतम् / चतुर्लक्षी श्राविकाणां चतुस्त्रिंशत्सहस्रथपि // 82 // द्विवर्षोना पञ्चदशाब्दलक्षाः केवलात्परम् / अयं भावी परीवारः पृथव्यां विहरतः प्रभोः ॥८शाषकु० // विज्ञाय स्वस्य निर्वाणमासन्नमममप्रभुः। ततो यास्यति समंतसंमित पर्वतं गुरुम् // 84 // षड्भिः सहस्रैः साधूनां सह तत्र जिनेश्वरः। मासं यावदनशनं शुक्लध्यानी ग्रहीष्यति // 85 / / स्वासनानां प्रकम्पेन ज्ञात्वा मोक्षक्षणं प्रभोः / सुरासुरेश्वरास्तत्र सर्वेऽप्येष्यन्ति सत्वराः // 86 // जिनेश्वरं प्रणम्यते तत्पादा. |न्तेऽतिभक्तितः / स्थित्वा मुखेन्दोः पास्यन्ति ज्योत्स्ना दृक्शुक्तिभिश्चिरम् // 87 / / आषाढकृष्णसप्तम्यां मासान्ते पौष्णगे विधौ / पर्यङ्कस्थः काययोगे बादरे स्थास्यति प्रभुः // 88 / / तत्स्थो रोत्स्यति वाकचित्तयोगावथ स बादरौ / स्थितः सूक्ष्मे काययोगे काय-| | योगं च बादरम् // 89 // सूक्ष्माङ्गयोगभृद्योगी सूक्ष्मौ वाक्चेतसोरपि / रुवा ध्याता सूक्ष्मक्रिय शुक्लध्यानं तृतीयकम् // 90 / / रुद्धा रतावत्येव सङ्ख्याति कवितामपि / अष्टचत्वारिंशच्छता वाहस्री शुद्धचेतसाम् / श्रमणीना सर्ग-२० // 544 //

Loading...

Page Navigation
1 ... 262 263 264 265 266 267 268 269 270 271 272