Book Title: Bhavi Jineshwar Amamswami Charitra Mahakavya Part 02
Author(s): Muniratnasuri, Vijaykumudsuri
Publisher: Manivijay Ganivar Granthmala
View full book text ________________ // 533 // शासनदेवी वर्णनम् सनकुलचक्रकोदण्डफलकांकुशैः / अभीदेन च तीर्थेऽस्य भावी शासनरक्षकः // 72 // युग्मम् // हरितालद्युतिदेवी विदिताख्या तु भाविनी / पद्मस्थिता बाणपाशभृद् दक्षिणभुजद्वया // 73 // कोदण्डफलभृद्युक्तव्यक्तवामभुजद्वया / अममस्वामिनस्तीर्थे रक्षाकी तपाकृता / / 74 // युग्मम् // चत्वारः सहजा एकादश कर्मक्षयोद्भवाः / एकोनविंशतिर्दैव्याः शोभिनोतिशयाः प्रभुम् // 75 / / / तारकैरिव ताराधिपतिस्तीर्थपतिस्ततः / महर्षिभिर्वृतः पृथ्व्यामममो विहरिष्यति // 76 // युग्मम् / / जघन्यतः कोटिमितरमत्यैः संसेव्यमानाहिसरोजयुग्मः। अत्यून्नतां साधुजनावनत्यार्जितां श्रियं दर्शयिता जनानाम् // 77 // अममचरिते भाविन्येवं तयोः सहजन्मनोर्लघुरमम इत्यर्हन्नेकादशाधिकतां दधत् / अधरितसुरवर्णाम्भोजस्थितिः स्वपदाम्बुजैः जगति जयिनी कर्त्ता यात्रा जनप्रतिबुद्धये // इत्याचार्यश्रीमुनिरत्नविरचिते अममस्वामिचरिते महाकाव्ये षष्ठभवे भाविश्रीअममदीक्षा-छद्मस्थकाल केवलोत्पत्तिसमवसरणस्थिति-धर्मदेशना-संघगणधर शासनदेवतादिस्वरूपवर्णनोऽष्टादशः सर्गः / / ग्रन्थानम् // 587 / / एकोनविंशः सर्गः। इतश्च जम्बूद्वीपस्यास्यैव भारतभूषणे / आनन्दनगरे भावी वज्रजङ्घाख्यया नृपः॥१॥ मातृदृष्टमहास्वमाख्यातचक्रादिरत्नभृत् / / स धर्ता प्रतिविष्णुत्वमर्द्धचक्रिश्रियोर्जितम् // 2 // स षष्टिवर्षलक्षायुः श्यामः षष्टिधनूनतः। ओजस्वी भरतस्यार्द्ध लीलया साधयिप्यति // 3 // नास्य मृर्त्या पृथोराज्ञा कैश्चिल्लऋयिष्यते नृपैः / समुद्रैरिव बहुलहरीभरणकर्मठैः // 4 // इतः पुर्या शुभाख्यायां द्वारवत्या // 533 //
Loading... Page Navigation 1 ... 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272