Book Title: Bhavi Jineshwar Amamswami Charitra Mahakavya Part 02
Author(s): Muniratnasuri, Vijaykumudsuri
Publisher: Manivijay Ganivar Granthmala

View full book text
Previous | Next

Page 258
________________ श्रीश्रमम जिनेशचरित्रम् / | सुन्दरबाहुजयवृत्तान्तः // 538 // |च ते यदि / गृह्णन्तः स्युबलात्काकास्तेष्वाद्योऽभृत्स्वमेव तत् / / 79|| तवैवापक्रमः प्राप्तोऽर्थापत्या नश्य तद् द्रुतम् / शूरोऽसि यदि | तत्तण ढोकस्वालं विकत्थनः / / 80 // रथाङ्गेणाथ ते दो भृतकस्येव वल्गति / स वृथा मुश्च वैतस्य पश्यौजो माऽनुतप्स्यसि // 81 // श्रुत्वेति कुपितो वनजङ्घश्चक्र नभस्तले / भ्रमयित्वा स्फुरज्ज्वालं क्षयार्कमिव मोक्ष्यति // 82 / / वक्षःपीठं शाङ्गपाणेस्तेनाहन्ता हृदात्मनः / दुरादास्फाल्य मल्लेन मल्लस्येव रणाङ्गणे / / 83 / / चक्रतुम्बाभिघातेन मूछौं सुन्दरबाहुकः / लप्स्यते स्यन्दनोत्सङ्गे क्षीववच्च पतिष्यति // 84 // धर्ता धर्मस्तमुत्सङ्गे बलभद्रः प्रियानुजः / तद्वाष्पपूरसेकस्तु संज्ञां प्रापयिता क्षणात् / / 85 / / उत्थायादाय तचक्र हरिः सुन्दरबाहुकः / आक्षिप्य तिष्ठ तिष्ठेति वज्रजङ्घ वदिष्यति / / 86 // नूनं पुण्यक्षयस्तेऽभूधजीवितमिवापरम् / चक्रमव्यभिचारीदं| मित्रं शत्रुत्वमादधौ // 87 // अन्यस्य कस्यावष्टम्भाद्रणारम्भाद्भवान्नहि / निवृत्यापसरत्याशु पृष्टदान हन्मि नो परान् / / 88 // भाषिप्यते वज्रजङ्घो मचक्रेण मदः स मा। निःस्व ! परस्य लब्धेन धनेन किमु ? दृप्यति // 89 / / अथवा भवताऽप्येतन्मुक्त्वा मयि परीक्ष्यताम् / भन्नः पदातिः स्वाम्यग्रेऽन्यत्राविश्वास्य एव हि // 90 // तेनेत्युक्तश्चक्रपाणिभ्रमयित्वाऽथ मोक्ष्यति / चक्रं तद्वज्रजङ्घस्य मौलिं| कर्त्यति पद्मवत् / / 11 / / कबन्धो वनजङ्घस्य तदा भुवि पतिष्यति / मूनि सुन्दरबाहोश्च पुष्पवृष्टिनभस्तलात् / / 92 // उत्सर्पिण्यां तृतीयोऽयं हरिः सुन्दरबाहुकः / बन्धुः कनीयान् धर्मस्य बलस्य जयति क्षितौ // 93 // वाचं श्रुत्वेति देवानां वनजङ्घनृपाः स्वयम् / सेविष्यते हरि लोकयों ख़ुदेति स वन्द्यते // 94 / / भरतार्द्धस्य राजन्यचक्र संसाधयिष्यति / दिक्चक्रेण समं पाणौ बिभ्रच्चक्रं जयोर्जितम् // 95 / द्रष्टा सुन्दरबाहुश्च दिग्यात्रावलितः पथि / समुत्पाट्यां / नृणां कोट्या मगधेषु महाशिलाम् / / 16 / / वामेन पाणिनोत्पाट्य | तां च सुन्दरबाहुकः / तार्तीयीको हरिद्धा यावदूरू चटवलः // 97 / / स्वस्थाने तां शिलां मुक्त्वा शक्त्या विस्मापयन्नृपान् / दिनैः सर्ग-१९ // 538 //

Loading...

Page Navigation
1 ... 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272